SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ त्वर चरमामः . । त्यरते. सरमाण [ . पा.] ___ पूरेग्धार्भाग्यवोधुमाकुमाहिरेमाः ॥ १६९ ॥ पूरेरेते पञ्चादेशा वा भवन्ति ॥ अग्घाडइ । अग्धवइ । उद्बुमाइ । अङ्गुमइ । अहिरेमइ'। पूरइ ॥ पश्यति हो त्वरस्तुवर-जअडौ ॥ १७ ॥ त्वरतेरेतावादेशौ भवतः॥ तुवरइ। जअडइ । तुवरन्तो। जअडन्तो। त्यादिशत्रोस्तूरः ॥ १७१॥ त्वरतेस्त्यादौ शतरि च तूर इत्यादेशो भवति ॥ तूरइ । तूरन्तो । तुरोत्यादौ ॥ १७२ ॥ परितः स्वरमान त्वरीत्यादौ तुर आदेशो भवति ॥ तुरिओ। तुरन्तो । ___ क्षर खिर-भैर-पज्झर-पच्चड-णिञ्चल-णिटुंआः ॥ १७३ ॥ क्षरेरेते षड् आदेशा भवन्ति ॥ खिरइ । झरइ । पज्झरइ । पञ्चडइ । णिञ्चलइ । णिटुंभइ'॥ सरति ___ उच्छल उत्थंल्लः ॥ १७४ ॥ अलति. उच्छलतेरुत्थल इत्यादेशो भवति ।। उत्यल्ला'। विगलेस्थिप्प-गिट्टहौ ।। १७५ ॥ लिशसनिक विगलतेरेतावादेशौ वा भवतः॥ थिप्पड़ । गिटुंहइ । विगलइ ॥ दलि-वल्योर्विसट्ट-चम्मौ ॥ १७६ ॥ दलेर्वलेश्च यथासंख्य विसह वम्फ इत्यादेशौ वा भवतः ॥ विसट्टइ। वम्फइ । पक्षे । दलइ । वलइ । जति बससे लयति . B°डोग्य. २ B उग्धव. ३ B उमइ. ४ B°झर'. ५ B °वल'. ६ B ६. ७ B°च्छन्न. - Bg.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy