SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १४. प्र-23 [सिद्धहेम] नि-सी 3 पक्षे । गच्छइ ॥ हम्मइ । णिहम्मइ । णीहम्मइ । आहम्मइ । पहम्मइ इत्येते तु हम्म गतावित्यस्यैव भविष्यन्ति ॥ आङा अहिपञ्चुः ॥ १६३ ॥ आङा सहितस्य गमेः अहिपचुभ इत्यादेशो वा भवति ॥ अहिपशुभइ । पक्षे । आगच्छइ॥ समा अभिडः ॥ १६४ ॥ । समा युक्तस्य गमेः 'अभिड इत्यादेशो वा भवति ॥ अभिडइ। संवा संगच्छइ अभ्याडोम्मत्थः ॥ १६५॥ ... अभ्याङ्भ्यां युक्तस्य गमेः उम्मत्थ इत्यादेशो वा भवति ॥ उम्मत्थइ। अब्भागच्छइ । अभिमुखमागच्छतीत्यर्थः । प्रत्याङग पलोहः ॥ १६६ ॥ प्रत्याङ्भ्यां युक्तस्य गमेः पलोट्ट इत्यादेशो वा भवति ॥ पलोट्टइ। पञ्चागच्छइ॥ शः पडिसा-परिसामौ ॥ १६७ ॥ शाम्यति शमेरेतावादेशौ वा भवतः ॥ पडिसाइ । परिसामइ । समइ । रमे संखुड-खेड्डोब्भाव-किलिकिञ्च-कोहुम-मोहाय-णीसर ___ वेल्लाः ॥ १६८॥ रमतेरेतेष्टादेशा वा भवन्ति ॥ संखुड्डुइ । खेड्डुइ । उम्भावइ । किलिकिञ्चइ । कोट्टमइ । मोट्टायइ । णीसरइ । वेल्लइ । रमइ ॥ रमले. उम्म A माऽभिड..
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy