SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ प्रवाह प्रस्ताव [सिद्धहेम] पुव्वण्हो पुव्वाण्हो॥ दवग्गी। दावग्गी । चडू । चाडू । इति शब्दभेदात् सिद्धम् ॥ __ घञ्वृद्धा ॥६॥ घनिमित्तो यो वृद्धिरूप आकारस्तस्यादिभूतस्य अद् वा भवति ॥ पवहो पवाहो । पहरो पहारो । पयरो पयारो। प्रकारः प्रचारो वा। प्रपत्थवो पत्थावो॥ कचिन्न भवति । रागः । राओ। महाराष्ट्रे ॥ ६९ ॥ दि २१५ महाराष्ट्रशब्दे आदेरीकारस्य अद् भवति ॥ मरहट्ठ । मरहट्ठो॥ ___ मांसादिष्वनुस्वारे ॥ ७० ॥ मांसप्रकारेषु अनुस्वारे सति आदेरातः अद् भवति ॥ मंसं । पंसू । पंसणो । कसी कंसिओ । वंसिओ। पंडवो । संसिद्धिओ। संजमोतिओ।। अनुस्वार इति किम् । मासं । पासू । मांस । पांसु । पां सन। कांस्य । कांसिक । वांशिकं । पाण्डव । सांसिद्धिक । सांयाला त्रिको इत्यादि । " श्यामाके मः॥१॥ " श्यामाके मैस्य आत: १६ भवति । सामओ॥ इ. सदादौ वा ॥ १२ ॥ ४सदादिषु शब्देषु आत इत्वं वा भवति ॥ सइ'सया'। निसि-अरो' निसा-अरो। कुप्पिसो'कुप्पासो॥ आचार्य चोच्च ॥ ७३ ॥ आचार्यशब्दे चस्य आत' इत्वम् अत्वं च भवति ॥ आइरिओ। आयरिओ॥ ई.स्त्यान-खल्वाटे ॥ ७४ ॥ Bam Eng स्त्यानखेल्वाटयोरादेरीत ईर्भवति ॥ ठीणं। थीणं । थिण्णं । खल्लीडो 'संखायम्' इति तु समः स्यः खा [४.१५] इति खादेशे सिद्धम् ॥ १ B राष्ट्रे श.२ B °अदू वा भ° ३ B मारहट्ठो. ४ A संजित्तिओ. ५ B °मस्याद्भवः. पर...। सारा वांशणीवानार स्वभावs. 209 5य: -
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy