SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ स्चसयो" म राजन्त. । पित [अ°८. पा°१.] 8. १३ नमस्कार-परस्परे द्वितीयस्य ॥ १२॥ 'अनयोद्वितीयस्य अत' ओल्वं भवति ॥ नमोकारो। परोप्परं ॥ नमुकार वापौ ।। ६३ ॥ अर्पयतौ धातौ आदेरस्य ओवं वा भवति ॥ ओप्पेइ अप्पेइ । ओप्पि अप्पिसं॥ स्वपावुच ॥६४॥ स्वपिन स्वपितौ धातौ आदेरस्य ओत् उत् च भवति ॥ सोवइ । सुवइ । 'नात्पुनर्यादाई वा॥ ६५ ॥ नमः परे'पुनःशब्दे आदेरस्य आ आइ इत्यादेशौ वा भवतः ॥ न उणा। न उणाइ । पक्षे । न उण । न उणों ।। केवलस्यापि दृश्यते । पुणाइ । 641 · वालाबरण्ये लुक् ॥ ६६ ।। तुब विलिनुबनी वेली अलाव्वरण्यशब्दयोरादेरस्य लुग् वा भवति ॥ लाउं अलाउं । लाऊ बाद अलाऊ। रणं अरणं ।। अत इत्येव । आरण-कुञ्जरोव्व वेल्लन्तो॥ वाव्ययोत्खातादादातः॥६७ जिरे व उपमान" अव्ययेषु' उत्खातादिषु'च' शब्देषु आदेरफारस्य'अद् वा भवति । अव्यये । जह जहा । तह तहा । अहव अहवा । व वा। ह हा। सो इत्यादि ।। उत्खातादि । उक्खयं उक्खायं । चमरो चामरो । कलओ " कालओ। ठविओ ठाविओ। परिढविओ परिठ्ठाविओ। संठविओ.१-११ संठाविओ। पययं पाययं । तलवेण्टं तालवेण्टं । तलवोण्टं तालवोण्टं । हलिओ हालिओ। नराओ नाराओ। वलया वलाया। कुमरो कुमारो। खइरं खाइरं। उत्खात। चामर। कालक । स्थापित । प्राकृत। तालवृन्त । हालिक । नाराच । बलाका । कुमार खिादि। इत्यादि । केचिद् ब्राह्मणपूर्वाह्नयोरपीच्छन्ति । बम्हणो वाम्हणो । १ A °इवी. २ P अव्ययम्. B अव्यये. ३ B तलविण्टं तालविण्ट. SAलोमय.
SR No.010759
Book TitleSiddha Hemchandrabhidhasya Shabdanushanasya Parishishtam
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages221
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy