SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ . पद्य ८०-८८] - वसंतविलास [३४] सकल कला. तूं निशाकर स्था करइ सयार संतापुः। अबल म मारि कलंकिय संकियइ स्या हिव पाप ॥ ८० (४२) सो णिक्कुवो जुवाणो जडाण सहिओ सुदारुणो दाहो।। दुहासओ अणंगो न याणिमो म किं होही ॥ ८१ [३५] बहिनूए रहइ न मनमथ मन मथतउदीहराति । ., अंगुं अनोपमु शोषइ पोषद वयर अराति ॥: ८२ (४४) वामेतरजवायां संजातं स्फुरितमेक्ष्य हरिणाक्षी । .... “प्रियपुरुषस्यागमनं तदा च मुलभं मनसि मेने ॥ ४३ [३६] सखि मुझु कुरकइ जाघडी तो घडी बिहु लगह आजु। १ , दूख सवे हिव वासिसु पानिसु प्रिय केरउ. राजु ॥८४. (४६) गतोऽस्त घमांशुव्रज सहचरीनीडमधुना ......... - सुखं सुष्याद् भ्रातः स्वजनचरितं वा[2.B. ]यसकृतम् । मयि स्नेहाद् बाष्पस्थगितनयनायां गतघृणो... रुदत्यां यो याति त्वयि स विलपत्येष्यति कथम् ॥ ८५ [३०] विरह हियइ तिह भागलउ कागुलउ कुरलंतु पेखि । . वायस ना गुण वरणई अरणई तिह जि विशेषि ॥ ८६ (४७) कि केकीव शिखण्डमण्डिततनुः किं कीरवत् पाठकः . किं पुंस्कोकिलवत् स्वरेण मधुरः किं हंसवत् सद्गतिः । . किं सामान्यविहङ्गपोतक इस क्रीडाविनोदाकरः । काकः केन गुणेन काञ्चनमये व्यापारितः पञ्जरे ॥ ८७ [३८] धनु धनु वायस तुव सरु हउ सरवसु तुय देसु। . भोजनि दूर करंदुलउ आवुलउ जरिहू लहेसु ॥ ८८ (४८). 80. b. अवल for अवल. 83 a सांयांत for संजात; मोक्ष for मेक्ष्य 84. b. वानिसु for. वामिसु 85. a -व्रज for व्रज 85. d. -त्येषति for त्येष्यति. 86. a. पेषि for पेखि; just note that पेषि is rhymed with विशेषि; 86. b. वरनई for वरणई and मिशेपि for विशेपि. ' 87. b. मध धुरः
SR No.010758
Book TitleVasant Vilas Fagu
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages145
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy