SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ ५२ ५४ .. वसंतविलास . [पच ५२-३२ अधरे यदि जानीयुः सुधा वसति योषिताम् । समुद्रमथनारम्भं न कुर्युरमरास्तदा ।। [२४] हरिण हरावइ जोतीय मोतीय ना सिरि जाल । रंगु निरूपा अधर रे अधर किया ति प्रवाल ॥ ५३ (६२) सुतनु वितनु वाचं मुञ्च वाचंयमत्वं ... प्रणयिनि मयि मानं किङ्करे किं करोपि । अथ यदि तव चित्ते सापराधोऽस्मि तस्मान्निजभुजयुगवल्लीपाशवन्धे विधेहि ।। सरसीः परिशीलितुं मयागमि कम्पीकृतनैकनीता। अतिथित्वमनायि सा दृशोः सदसत्संशयगोचरोदरी ॥ ५५ हृतसारगिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा । कृतमध्यविलं विलोक्यते धृतगम्भीरखनी खनीलिमा || ५६ . [२५] बाहुलता अतिकोमल कमल मृणालसमान । जीपइ उरि पंचानन कानन नही उपमान ॥ ५७ (६४) कसिणकलिओ पहोलइ वेणीदंडो थणाण मज्झम्मि। तुइ सुंदरि पुरय महानिहाणरक्खाभुयंगो च ॥ ५८ [२६] अमिय कलश कुच तापणि थापणि तणीय अणंग। तिह नउ राखणहारु रे हारु कि धवल भुयंगु ॥ ५९ (६५) ‘मृद्वनि कठिनौ तन्धि पीनौ समुखि दुर्मुखौं । .. अत एव बहिर्यातौ हृदयान् ते पयोधरौं ॥ ६० स्वकीयमुदरं भित्त्वा निर्गतौ च पयोधरौ।। परकीयशरीरस्य भेदने का कृपालुता ।। आभाति रो[2. A.]मराजिश्चलदलिकुलकोमला विशालाक्ष्याः। . नामिविवरान्तनिर्गतमदनानलधूमलेखेव ॥ .. . ६२ 58. b. भुयंगु ध्व. 60. a. दुर्भुखों... 60. b. वहिर्यातो. 62. a. सुरति संप्रामि . 62. b. समाहु for सन्नाहु.
SR No.010758
Book TitleVasant Vilas Fagu
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages145
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy