SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ ट्वात सलक्ष्यते पञ्च ४३-५१] वसंतविलास - [२१] वेणि भणउं कि भुजंगम जंगम जमणतरंग। राखडीजडिय तिमाणिक जाणि कि फणिमणि चंग-॥४३ (५५-५८) कर्णे वल्लभवाचिकं मृगशः प्रख्यापयन्त्यो निशि • श्यामेशे मतिविम्बिते रदमये तत्कुण्डले चोज्ज्वले । तस्मिन् कुअरपञ्चकस्य घटनां दृष्ट्वेति संलक्ष्यते लगाः पञ्च गजाः कपोलफलके तन्व्याः शशाङ्कद्वयम् ॥ ४४ . शार्दूलविक्रीडितम् ।। बद्ध्वा नयनवाणान्तं न स्यातां परहृदुभिदे। यदेतौ कृपतौ नैव भूचापौ गुणशालिनौ ।। ४५ [२२] झलकइ विमल कपोल कि सोल कला सुविसालु।। भमुहि कि मनमथ धणुहिय गुण हियडइ वरमाल ॥ ४६ (६१) सर्बेन्द्रियेषु नियतं चक्षुपश्चक्रवर्तिता । । यदस्य भूलतां छत्रं नासादण्डो विराजते ॥ ४७ यथा यथास्याः कुचयोः समुन्नतिस्तथा तथा लोचनमेति वक्रताम् । अहो सहन्ते यतः नोऽपरोदयं निसर्गतोऽन्तमलिना मनागपि ॥४८ वंशस्थछन्दः ॥ मृदुभुजलतिकाभ्यां शोणिमानं दधत्या चरणकमलभासा चारुणा चाननेन । .. विसकिसलयपद्मात् प्राप्तलक्ष्मीणि मन्ये । । विरहविपदि वैरात् तन्वते तापमङ्गे ॥ . . . ४९ [२३] तिलकुसुमोपमु नाकु रे लांकु रे लोचन दी। . . किशलय कोमल पाणि कि जाणि कि चोल मजीठ ॥ ५० (६३) दृशा दग्धं मनसिजं जीवयन्ति दृशैव या। • विरूपाक्षस्य जयिनीः संस्तुवे मृगलोचनाः ॥ ६१ 43. b. राषडी; मणि चंग is not in the Ms. 47. b. नाशादण्डो, 48. d. निसार्गतो... 49. a. लतिकास्यां for लतिकाभ्या. 49. c. विश for बिस, 51. b. जयिनीः and मृगलोचनाः
SR No.010758
Book TitleVasant Vilas Fagu
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages145
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy