SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ ५६ सप्तविध कामुकाना क्रीडारमः ६० अष्टविध विदग्धानां सुरतं ६१ नवविध सुरतावसानं ६२ नव शयन गुणा. ६३ दशविध पार्थिवाना प्रमोट ६४ चतुर्विधः प्रबोधः ६५ चतुर्विधा बुद्धि ६६ अष्टौ बुद्धिगुणाः ६७ चतुर्विधं गन्धवं ६८ त्रिविध गीतं ६६ षट्त्रिंशद् गीतगुणा ७० चतुर्विध वाद्य ७१ पोडशधा नृत्योपचार ७२ षोडशविर वाक्यम् ७३ दशविध वक्तृत्व ७४ पविध भाषा लक्षणं ७५. पंचविध पाडित्यम् ७६ चतुर्विंशतिविधं वाट लक्षणं ७७ घट दर्शनानि ७८ अष्टविधं माहेश्वरं ७६ दशविध ब्राझयम् ८० चतुर्विधं सांख्य ८१ सप्तविध जैनम ८२ दश विध बोद्ध ८३ चतुर्विध चार्वाकं ८४ चतुर्विंशति विधं विचारकत्वम् ८५ दशविच गुरुत्व ८६ पच चरितं ८७ पंचविध पार्थिवानां पालनं ८८ सप्तविधं उत्तमत्वं ८६ नवविधा शक्तिः ६० सप्तविघा भुक्ति ६ चतुर्विध । ६१ अष्टविध अभिमान लक्षण १२ चतुर्विधं वात्मल्यं ६३ पंच विधो महोत्सव ६४ सप्त विधा प्राप्तिः ६५ चतुर्विशति विधं शौर्य ६६ दशविधं बलं ६७ दशविध संग्रह १८ पच विध प्रभुत्व ६६ अष्ट विधो जय १०० अष्ट विधो भोग १०१ षोडश शृगारा १०२ षडविध परिच्छेद १०३ चतुर्दश विद्यानाम १०४ चतुविधा गति अन्य प्रतियो मे इस प्रकार नाम और मिले है१ षोडश विच नाट्यम् २ चतुर्विध परिच्छेद ३ पचविध अप्रभुत्वम् ४ चतुर्विधा प्रीति ५ षडविधा भोज्यरसा. ६ नवविधा भक्ति ७ पंचविधा प्रतापः ८ द्विविध चातुर्यम् ६ त्रिविधं वीरत्वम् १० द्विविध कृपा ११ द्वात्रिंशत् नायका १२ नवविधो गानोपभोग १३ दशविध प्रासाद १४ चतुर्विशति प्रमोद १५ चतुर्विधं नाट्यम्
SR No.010755
Book TitleSabha Shrungar
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherNagri Pracharini Sabha Kashi
Publication Year1963
Total Pages413
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy