SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ( २ ) तत्र शतेन सूत्राणां संग्रहो यथा 1 १ तत्रादौ त्रीणि भुवनानि २ त्रिविध लोक सस्थानं ३ त्रिविधा भूमिः ४ त्रिविधा पुरुषाः ५ त्रय पदार्था. ६ चत्वार पुरुषाणामर्था. ' ७ षटत्रिंशद्राज वंशा सप्तांग राज्य ६ षणवतिरानगुणाः १० षटत्रिंशद्राज पात्राणि ११ षटूत्रिंशद्राज विनोदा १२ श्रादशविधं स्थान १३ चतस्रो राजविद्या १४ चतस्रो राजनीतयः १५ सप्तविंशति शास्त्राणि १६ षट्त्रिंशत् ढंडायुधानि १७ द्विपचाशत् तच्चानि १८ द्विसप्तति कला १६ चतुराशीति विज्ञानानि २० चतुराशीति देशा २१ द्वात्रिंशल्लक्षण स्थानानि २२ चतुर्विशति विगृह २३ अष्टोत्तरशत मंगलानि २४ त्रिविध दानं २५ पचविध यश २६ सप्तविधा कीर्ति २७ नव रसा २८ एकोनपञ्चाशद्भाव २६ चत्वारो अभिनया ३० चतस्रो वृत्तय ३१ चत्वारो नायका ३२ चत्वागे महानायका ३३ द्वात्रिंशद्गुण नायका 1 ३४ त्रिविधा महानायिका ३५ अष्टौ नायिका ३६ द्वात्रिंशद्गुण नायिका ३७ त्रिविध३ सौख्यं ३८ चत्वारि सौख्य कारणानि ३६ नवविधो गघोपयोग ४० दशविध शौचं ४१ द्विविध. ६ कामः ४२ दश कामावस्था ४३ विशति रक्तस्त्रीणा लक्षणानि ४४ एकविशति विरक्तस्त्रीणा लक्षणानि ४५ द्वात्रिंशतिकामिनीना विकारोंगितानि ४६ चतुर्विंशति सतीनां लक्षणानि ४७ षोडश दुष्टस्त्रीणा अपलक्षणानि ४८ अष्टोत्रीणां श्रभिसारिका णि ४६ अष्टौना श्रगम्या ७ ५० श्रष्टविषो मूर्ख ५१ चतुविशति विध नागरिक वर्त्तनम् ५२ त्रिविध' (त्रिविध ) रूपं ५३ त्रिविधं स्वरूप ५४ द्वादश विष प्रमोदोपचार ५५ पचविधः परिचयः ५६ दशपुरुषाः स्त्रीणा अनिष्टा भवति ५७ दशभिः कारणै स्त्रियो विरज्यते ५८ त्रिभिः कामिन्यः सबध्यते १. पुरुषार्थी ● सप्तदश 3 द्विविध ८ पात्रोपभोग ५ द्वित्रिविध ७ श्रविश्वास द्विविध |
SR No.010755
Book TitleSabha Shrungar
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherNagri Pracharini Sabha Kashi
Publication Year1963
Total Pages413
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy