SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ liv तत्कालासत्त्वमेव ह्यपनयति सतो वर्तमानत्वबोधः कालेऽन्यत्रापि सत्त्वं प्रमितमिति कथं तद्विरोधप्रसङ्गः ।। 869 उत्पन्नानां विनाशे ध्रुवभवितृतया हेत्वपेक्षाविहीने 372 जन्मन्येवोपरोधात् क्षणिकमिह जगत्सर्वमित्यप्यसारम् । लिङ्गं ह्येष्यत्त्वमानं जननविधुरता तत्क्षणानुक्षणत्वे तत्त्वं तज्जन्यता वा तदिदमनियमासिद्धिबाधादिदूप्यम् ।। 378 कालानन्तर्यसाम्ये क्षणिकवपुषि ते देश कालाद्यपाधौ सर्वे पूर्वे भवेयुस्तदुपरि भवतां कारणानि "क्षणानाम् । संतानैक्यव्यवस्था निजफलनियतिर्वासनानां च न स्यात् कार्पासे रक्ततादि क्रमविपरिणमत्संस्कृतद्रव्यतस्स्यात् ।। . २९ 862 मेयत्वाद्यैर्विगति क्षणिकमिह 28 जगत्स्यात् क्षणोपाधिवच्चेत् बाधो 1 दृष्टान्तहानिः स्थिर इति विदितो यत् क्षणस्याप्युपाधिः । सामग्री कार्यशून्या क्षण इयमपि 2 तद्धतुसङ्घः न चासो हेतुर्नान्यः स्थिरास्ते 97 क्रमवदुपधिवत् स्यात् क्षणत्वं स्थिरेऽपि ॥ ३० 390 दीपादीनां कदाचित् सदृशविसदृशाशेषसंतत्यपते ध्वसे दृष्टेऽप्यशक्या तदितरविषयेऽनन्वयध्वंसक्लप्तिः । 400 बाधादेर्शितत्वात् आपिच दृढमिते सान्वयेस्मिन् घटादौ 401 दुर्दर्शावस्थया स्युः पयसि लवणवत् लीनदीपादिभागाः ।। ३१ 402 सत्त्वेऽसत्त्वेऽपि पूर्व किमपि गगनतत्पुप्पवन्नैव साध्य 403 हेतुप्राप्तिन पश्चाद्भवितुः अघटितोत्पादनेऽतिप्रसङ्गः । 404 जन्यं जन्मान्यथा वा द्वयमसत् अनवस्थानकार्यक्षतिभ्यां इत्याद्यैर्हेतुसाध्यं न किमपि यदि 405 न स्वक्रियादेविरोधात् ॥ ३२
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy