________________
liii
247 द्रव्यैक्यं प्रत्यभिज्ञा प्रथयति परिमि यन्तरेऽन्याप्रतीतेः 250 अंशूत्कर्षक्षयादिक्षममपि च ततो राशिवत् स्थूलमेकम् । नो चेत् अश्रान्तचण्डानिलजलधिधुनी 252 दन्तिदावानलाद्यैः क्षोणीयं क्षुद्यमाना क्षणमपि चरमामण्ववस्थां न जह्यात् ।। 253 संघातो नैकभूतैरपि भवति यथा ह्येकभूतम्य25+भागैः देहादिः पञ्चभूतात्मक इति निगमायुक्तिभिश्च प्रसिद्धम् । न त्वेवं संकरस्स्यात् 258 व्यवहृतिनियमस्सूत्रितस्तारतम्यात् देहादौ येन 257 भूतान्तरयुजि भवतो भौमतादिव्यवस्था ॥ २३ 259 सन्ति प्रागप्यवस्थाः सदितर(जनना)कर263णाप्राप्तनिप्पत्त्य(योगात्) 264 शक्ताशक्तप्रभेदादिभिराप यदि 267 न स्वोचितात्कार्यदृष्टः। दृष्टेः 295 तस्मिन् सत्येव तस्माज्जनिरपि नियता 298 तन्निमित्तादिनीतेः 806 व्यक्तिर्व्यक्तानवस्थां भजति 306 न च कृतामात्थ307नैवं कृतौ नः ॥२४
329 वस्तुस्थैर्य 325 विरुद्धानुपहितविषया साधयेत् प्रत्यभिज्ञा 341 नैकस्मिन् शक्तयशक्ती 342 कृतितदितरयोस्साह्यभेदेन सिद्धेः । 349 एकास्मिन् कालभेदाद्भवति च सहकार्यन्वयानन्वयादिः नो चेन्नो देशभेदादपि सुपरिहर: 350 तेन नैकं वचित्स्यात् ॥ २५ 351 तत्त्वेदन्त्वे हि कालान्तरघटनमये नैककाले घटेतां 362 कालद्वैतेऽनवस्थादि 363 अत इह न मितिः प्रत्यभिज्ञेति चेन्न । 355 स्वस्य स्वाभावकाले विहतिनियमनात् 357 स्वेन चात्रैककाल्यात् 358 काले कालानपेक्षे कथमपि सुवचौ नानवस्था विरोधौ ॥ २६
प्रत्यक्षं वर्तमानं प्रथयति यदिहावर्तमानाद्विभक्तं तस्मात्तेनैव सर्व क्षणिकं 36 इति न सत् तावदित्यप्रतीतेः ।