SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ सरः] द्रव्यसाधनम् सर्वार्थसिद्धिः 1 * दृष्टत्वाद्युगपत्क्रमशोऽपि नः । प्रतिसम्बन्ध्यनेकत्वं यथा नैक्यस्य बाधकम् । आनन्ददायिनी दृष्टत्वादिति--रूपवान् गन्धवान् इति दृष्टत्वादित्यर्थः । क्षणिकबुद्धिवादिनस्ते युगपदेवानेकाकारः ; नः-अस्माकं युगपत्क्रमशोऽपि ; श्यामघटे क्रमशो रक्तताद्युत्पत्तिदर्शनात । प्रतिसंबन्धीति-एकस्यापि देवदत्तस्य प्रतिसम्बन्ध्यनेकत्वं-भ्रातृपुत्रतातमात्राद्यनेकत्वं यथा तदैक्य भावप्रकाशः स्वरूपाभेदः इति' 'जनकत्वं नाम न वस्तुस्वभावः ; अपि तु तद्धर्मः। धर्मश्च धर्मिणो वस्तुतो भिद्यते' इति च । * 1 दृष्टत्वादिति-दर्शनाप्रामाण्ये च अविभागोऽपि बुद्धयात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ इति वदन् योगाचारः । अलातचक्रनिर्माणस्वप्नमायाम्बुचन्द्रकैः । धूमिकान्तःप्रतिश्रुत्कामरीच्यत्रैस्समो भवः ॥ (चतुश्शतिका ३००) फेनपिण्डोपमं रूपं वेदना बुद्धदोपमा । मरीचिसदृशी संज्ञा संस्काराः कदलीनिभाः ।। (माध्यमिकावृत्तिः) १०) इन्द्रियैरुपलब्धं यत् तत्तत्वेन भवेद्यदि । जातास्तत्वविदो बालाः तत्वज्ञानेन किं फलम् ।। (बोधि+पं ३७५) ...
SR No.010754
Book TitleTattvamukta Kalap and Sarvarthasiddhi with Ananddayini and Bhavapraksa
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narsimhachar
PublisherD Srinivasachar, S Narsimhachar
Publication Year1933
Total Pages746
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy