SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १५२ वसुनन्दि-श्रावकाचार अथारार्तिकमुत्तार्य धूपमुत्क्षिप्य चोत्तमम् । श्रीमुखोद्धाटनं कुर्यात् सुमंत्रजपभावितः ॥११९॥ ॐ उसहाइवडढमाणाणं पंचमहाकल्लाणसंपण्णाणं महइ-महावीर-वड्डमाणसामीणं सिज्झउ मे महइ महाविज्जा अढमहापाडिहरसहियाणं सयलकल्लाणधराणं सज्जोजादरूवाणं चउतीस अइसयविसेससंजुत्ताणं बत्तीसदेविंदमणिमउडमत्थयमहियाणं सयललोयस्स संति-बुद्धि-तुहि-कल्लाणाउप्रारोग्गकराणं बलदेवचक्कहर-रिसि-मुणि-जदि-अणगारोवगूढाणं उभयलोयसुहफलयराणं थुइसयसहस्सणिलयाणं परापरमप्पाणं श्रणाइणिहणाणं बलिबाहुबलिसहियाणं वीरे-बीरे ॐ हां हां सेणवीरे वड्ढमाणवीरे सं जयंतवराइए वज्जसिलत्थंभमयाण सस्सदबंभपइट्ठियाणं उसहाइ-वीरमंगलमहापुरिसाणं णिचकालपइट्टियाणं एत्थ सरिणहिदा मे भवंतु ठः ठः क्षः क्षः स्वाहा । श्रीमुखोद्धाटनमंत्रः। उक्त मंत्रके द्वारा प्रतिमाके मुखको उघाड़ देवे । गाथा नं० ४२३ नेत्रोन्मीलनमंत्रादिः रौप्यपात्रस्थदुग्धाज्यशर्करापूरसिताक्तया। चक्षरुन्मीलन कुर्याच्चामीकरशलाकया ॥१२॥ ॐणमो अरहताणं णाण-दसण-चक्खुमयाणं अमीयरसायणविमलतेयाणं संति-तुहि-पुद्धि-वरद-सम्मादिट्ठीणं वं झं अमियवरिसीणं स्वाहा । नेत्रोन्मीलनमंत्रः अर्थात्-इस मंत्र द्वारा प्रतिमाके नेत्रोंमे कनीनिका(पुतली)का आकार सोनेकी सलाईसे अष्टगंधद्वारा निकाले । इसे नेत्रोन्मीलन संस्कार कहते है। ॐ सत्तक्खरसज्झाणं अरहताणं णमो ति भावेण । जो कुणइ अणहयमणो सो गच्छइ उत्तमं ठाणं ॥१२२॥ कंकणमोक्षणम् । अर्थात्-इस मंत्रसे कंकण छोड़े। पुनः प्रतिमाका अभिषेक और पूजन करके निम्न मंत्रसे विसर्जन करे। अभिषेकं ततः कुर्यात् स्थानशास्त्रोक्तकर्मणा । बलिं शास्त्रोक्तमार्गेण भ्रामयेच्च चतुर्दिशम् ॥१२३॥ मंगलार्थ समाहूता विसाखिलदेवताः । विसर्जनाख्यमंत्रेण वितीर्य कुसुमांजलिम् ॥१२॥ ॐ जिनपूजार्थं समाहृता देवता विसर्जनाख्यमंत्रेण सर्वे विहितमहामहाः स्वस्थानं गच्छत गच्छत यःयः यः। इति विसर्जनमंत्रः।
SR No.010731
Book TitleVasunandi Shravakachar
Original Sutra AuthorN/A
AuthorHiralal Jain
PublisherBharatiya Gyanpith
Publication Year1952
Total Pages224
LanguageHindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy