SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ दशवैकालिकचूर्णी २५७ २५७ "अरे, तुम मज्जं पियसि ?" भणइ-महिलाए अत्थिओ न लहामि ठाउं । "महिलावि ते?" भणइ-जायपुत्तभंडं कहं छड्डेमि ? "युत्तावि ते?" भणइ-किं खु खत्ताइं खणामि ?" "खत्तखाणओवि ते?" "अण्णं किं खोडिपुत्ताणं कम्मं ?" "खोडिपुत्ताऽवि ते ?" “किहइं कुलपुत्तओ बुद्धसासणे पव्वयइ' ?" -किसी राजा ने एक तच्चन्निक (तत्क्षणिकवादी बौद्ध साधु) को मछली मारते हुए देखा । उसने प्रश्न किया "क्या तुम मछली मारते हो ?' "बिना उसके पी नहीं सकता।" "अरे ! क्या तुम मद्यपान भी करते हो ?" "क्या करूं, अपनी महिला के कहने पर करना पड़ता है।" १. तुलना कीजियेकन्थाऽचार्यधना ते ? ननु शफरवधे जालमश्नासि मत्स्यान् ? ते में मद्योपदंशान् पिबसि ? ननु युतो वेयश्या, यासि वेश्याम ? कृत्वाऽरीणं गलेऽचिं, क्व नु तव रिपवो ? येषु संधिं छिननि । चौरस्त्वं ? द्यूतहेतोः कितव इति कथं ? येन दासीसुतोऽस्मि ॥ दशवैकालिक, हरिभद्रवृत्ति, पृ० १०८ । तथा भिक्षो ! मांसनिषेवणं प्रकुरुषे ? किं तेन मद्यं विना किं ते मद्यमपि प्रियं ? प्रियमहो वारांगनाभिः सह । वेश्या द्रव्यरुचिः कुतस्तव धनम् ? छूतेन चौर्येण वा चौर्यचूतपरिग्रहोऽपि भवतो? नष्टस्य काऽन्या गतिः ॥ -धनंजय, दशरूपक, ४, पृ० २७८, चौखम्बा विद्याभवन, वाराणसी। १७ प्रा० सा०
SR No.010730
Book TitlePrakrit Sahitya Ka Itihas
Original Sutra AuthorN/A
AuthorJagdishchandra Jain
PublisherChaukhamba Vidyabhavan
Publication Year1961
Total Pages864
LanguageHindi
ClassificationBook_Devnagari
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy