SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ (ठ) हिन्दी ग्रन्थों की टीकाएं (१) विद्यापति कृत कीर्तिलता की संस्कृत टीका। भारि भी गोपाल गिरा पंगुरपि शैलं पिलंपते । तदारेशवशादेषा क्रियते मंगलैरसम् । । तिहुमणेत्यादि भिभुवन क्षेत्रे किमिति तस्य कीर्निवल्लो प्रसारिता । भक्षर सभारस्तं यदि मंचेन बंधामि सतोहं भणामि निश्रितं । कृत्वा यारशं ताश काग्यम् । श्रोतञ्जन पदाम्यस्य कीतिसिंह महीपते । करोतु कवितः काम्यं भव्य विद्यापतिः कषिः ॥ ५॥ "शुभ मुहुः अभेपेकः कृतः बान्धव जनेम उत्साहकृतः तीरभुक्त्या प्रतो रूपः पातिसाहेन य". कृतं कीर्तिसिषो । भवद्भपः। इति चतुर्मपल्लवः इति कीर्तिलता समाता । श्री श्रीमद्गोपालभष्टानुजेन भी सूरभट्टन स्तम्भतीर्थे लिखापितमिदम् । लेखन-काल-नेत्र (२) नग (७) रसो (६) रभीभी (१ ) मितेचे विक्रमा धु" ..."ये असिते स्वष्टद्यां विखितं भ्रगुवासरे। प्रति-पत्र २२ । पंक्ति १२ । अक्षर ६० । साइज १४४६ विशेष-मूल ग्रन्थ का श्राद्य पद इस प्रकार है। तिहुमण खेत्तहि का सु, किति पल्लि पसरे। । । भाखर खम्भारम जठ मंचा घिन देह ॥1॥ (अनूप संस्कृत पुस्तकालय)
SR No.010724
Book TitleRajasthan me Hindi ke Hastlikhit Grantho ki Khoj Part 02
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherPrachin Sahitya Shodh Samsthan Udaipur
Publication Year
Total Pages203
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy