SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ जनहितरता जीवतु चिरम् मुनिधी नथमलजी सव्वे वि पईवा अविसु जत्थ अकयत्था तत्थ मए दिट्ठा पढमं तवालोयरेहा सव्वे वि सत्था प्रभविसु जत्थ अकयकज्जा तत्थ मए दिठो पढ़मं तव विक्कम-कमो महापईव ! पप्प तव सन्निहि सयमंधयारो वि गच्छई पयासत्तणं अहिंसव्वय ! अभिगम्म तव समीवयं सुमहपि भवइ सत्थमसत्थं असत्थ ! सत्थेसु अस्थि विउला तव मई तहावि नत्थि रुद्धा तव गई मइमं ! तव मई ण कुणइ विरोहं गईए गइमं ! तव गई अविक्खए मई तेणं करेमि तवाहिनंदणं । स्वयं जातः पन्थाश्चरणयुगलं येन विहृतं, स्वयं जातं शास्त्रं वचनमुदितं यच्च सहजम् । स्वयं जाता लब्धिर्मनसि यदिदं कल्पितमपि, न वा दृष्टो रागः क्वचन तव हे कृत्रिमवियो। निमज्जन्नात्माब्धौ नयसि पदवीमुन्नततमां, नयानोप्युच्चस्त्वं पुनरपि पुनर्मज्जसि निजे । इदं निम्नोच्चत्वं नयति नियतं त्वां प्रभुपदं, न यल्लभ्यं सभ्यर्जलधि-वियतोय॑स्तनयनैः । विचित्रं कर्तत्वं प्रतिपलमितं चक्षुरमलं, विचित्रा ते श्रद्धाऽप्रतिहतगतिर्याति सततम् । विचित्रं चारित्रं निजहितरतं सत् परहितं, त्वदायत्ता लब्धिर्जनहितरता जीवतु चिरम् ।
SR No.010719
Book TitleAacharya Shri Tulsi Abhinandan Granth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Dhaval Samaroh Samiti
PublisherAcharya Tulsi Dhaval Samaroh Samiti
Publication Year
Total Pages303
LanguageHindi
ClassificationBook_Devnagari, Biography, Literature, M000, & M015
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy