SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ कोपि विलक्षणात्मा मुनिश्री डूंगरमलजी श्राचार्यवर्यपदमाप्य मुशास्त्रसिन्धु, निर्मध्य तत्त्वसुमणीनुपगम्य पूज्य । श्रीमान् स्वयं समभवत् कृतवांश्च सङ्घ, विष्णुर्भवानजनि कोपि विलक्षणात्मा ॥ १ ॥ योगात्मवद् वैदिक ब्रह्मवत् किम्, व्याप्तं त्रिलोके सुयश स्त्वदीयम् । तेषां तु वाधाऽनुपलब्धिमात्रात्, प्रत्यक्षतस्ते सुयशः - प्रसिद्धिः ||२|| अस्तं कदा याति कदा ह्यदेति, न ज्ञानमाप्नोति जनस्तवान्तिके । वैशेषिकं मुक्तिपद समर्पयन्, वैशेषिकः कोपि विलक्षणां भवान् ||३|| प्रत्यक्षसिद्धान् सुगुणांस्त्वदीयान् मीमांसका नैव विलोकयन्ति । गुणा न संतीति मतं मतं यत् सत्येपि सूर्ये प्रतिभया चकितं जगतीतलं, मधुरया सुगिरा तमभिनन्दितवान् धवलोत्सवे, गुरुवरं तुलसी निरन्तरायं पदमाप्तुकामः वन्द्यो न केषां भवेत् ? कल्याणकांक्षिन् सुकृतिन् प्रयोगिन् कृतिन् प्रयोगिन् तुलसीमुनीश । सर्वान् सदा पाहि निरन्तरायं निरन्तरायं पदमाप्तुकामः || १ || जीयाच्चिरं विश्वदिनेशतेजो, दिनेशतेजोपि भवेदणीयम् । गतागतिप्रज्ञ समागमज्ञ, समागमज्ञ स्थितधिन् मुमुक्षो ॥२॥ राष्ट्रे नित्यमणुव्रतादिषु जनान् संयोजयन् पावयन्, तत्तच्छास्त्रनयादिशोधनपरः जनुषान्धका यथा ||८| तृषिता नराः । मुनि डुंगरः ||५|| रत्नं भारतसंस्कृते मुनिवरो मान्यो मनस्वी महान्, मुनिश्री शुभकरणजी भ्रष्टाचारतमः सदा स्वविषयात् सोन्मूलमुच्छेदयन् । शिष्य प्रदेयागमः, श्राचार्यस्तुलसी सभादिनकरो वन्द्यो न केषां भवेत् ॥ १॥ भव्येऽस्मिन् धवले महोत्सव दिने विभ्राजमानोऽधिकम्, श्री विद्याधर शास्त्री, एम० ए० नेता कोऽपि कृती स्वशुभ्रयशसा सर्वा दिशः पूरयन् । श्राचार्यस्तुलसी विलक्षणमतिर्जातोऽभिनंद्योऽखिलैः ॥२"
SR No.010719
Book TitleAacharya Shri Tulsi Abhinandan Granth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Dhaval Samaroh Samiti
PublisherAcharya Tulsi Dhaval Samaroh Samiti
Publication Year
Total Pages303
LanguageHindi
ClassificationBook_Devnagari, Biography, Literature, M000, & M015
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy