SearchBrowseAboutContactDonate
Page Preview
Page 830
Loading...
Download File
Download File
Page Text
________________ घ्याश्रयमहाकाव्ये [कर्णराजः ] वशीचिकीर्षुरित्यर्थः । अत एव स्वमेव पुपूपन्पवित्रीचिकीर्षुः। यतः स कर्णो ब्रह्मणि परमध्यये लग्न आसक्तोभून् । कीटक्सन । अनुहीनोक्षीणो यः समाधिश्चित्तैकाग्र्यं तेन शूनो वृद्धोतिस्फीतसमाधिरित्यर्थः। अत एवोडीनवन्नष्टं विघ्नभयं यस्य सः ॥ गम्ल । गमिप्यसि । इक् इडा। अधिजिगमिपु । अत्र “गमोनारमैने" [५१ ] इतीट ॥ इडो नेच्छन्त्येके । अधिजिगासुना ॥ अनान्मन इति किम् । गंस्यते ॥ प्रसविता । इत्यत्र "म्रोः" [५२ ] इतीट् ।। क्रमितासि । इत्यत्र "क्रमः" [५३ ] इतीट् ॥ अनारमन इति किम् । उत्क्रस्पते ॥ क्रमिता । ऋमित्री । इत्यत्र "तुः" [५४ ] इतीद ॥ विवृत्साम् । प्रकल्तासि । इत्यत्र “न वृक्ष्यः" [५५ ] इति नेट् ॥ पांक् । पाता ॥ शैक्लुत् शकीद्वा । अशक्रीम् ॥ विदिच् विस्ती विदिप्वा । वेन्त्रीम् ॥ खिदिच् खिदंत् खिदिप्वा । अतिखेधीम् । अत्र "एकस्वरा" [५६] इस्यादिना नेट् ॥ शक्यतिविन्दतिखिन्दतीनामिटमिच्छन्त्येके । शकिता । वेदिता। अखेदिता ॥ अनुस्वारेत इति किम् । लिक्ष्विी शिक्ष्विदोड् शिक्ष्विदौव्वा । १ए पु: । र्यतः, २ वी °ध्ययल'. ३ ए तम शू. ४ सी विप्न म. ५ एत्म ई. ६ ए सी गामुना. ७ वी म इ. ८ डीम् । गम्यते. ९ ए गम्यते. १० ए उक्तस्य. ११ ए डी मिती । इ. १२ वी सी डी शकृट् शकींच्वा । अ०. १३ ए विदिप्वा. १४ वी वेत्रीम्. १५ एदित्. १६ ए खिदिप्त्वा । म. डी 'दित्वा । अ. १७ वी सी डी स्वरादित्या. १८ वी सी खिदती. १९ एम् । निक्ष्वि. २० सी दावा । वे'. २१ डी निदाड निविदाच्वा । वे . २२ ए दाद्वा । श्वे. २३ बी दावा । वे.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy