SearchBrowseAboutContactDonate
Page Preview
Page 813
Loading...
Download File
Download File
Page Text
________________ [हे०. ४.४.३३ ] दशमः सर्गः। ७६९ वरिता स प्रसिद्धो देवः कामो धनुष्कम्पितिसंगृहीती अल्पस्वरस्वात्कम्पितेः प्राग्निपाते धनुपः संग्रहणानि कम्पनानि च चक्रे । यतो जयं ग्रहीतुं वर्षावलेन प्राप्त गरैर्जगत्प्रावरिता व्याप्नुवन् ॥ नटान्दरित्रीविटपान्दरीत्री दीः सुखं तेरिथ नाथ कच्चित् । सद्यो रतिस्त्वां वरिपीट विस्तरिषीष्ट चेत्थं पथिकं प्रियोचे ॥२६॥ २६. प्रिया पथिकमूचे । कथमित्याह । कञ्चिदिष्टपरिप्रश्ने । हे नाथ नदीः सुखं सुखेन तेरिथ । कीदृशीरतिजलापूर्णत्वेन तटान्दरित्रीविदारयित्रीस्तथा विटपान्वृक्षान्दरीत्रीः । तथा सद्यो नदीतरणानन्तरमेव त्वां रतिः सुखं निधुवनं वा वरिपीष्ट सेवतां तथा रतिर्विस्तरिषीष्टं च विस्तृणीयाचेति ।। व्यस्तारिषुः षट्टुरणाः कदम्बान्यावारिषुर्वासवकार्मुकं च । समास्तरिष्टाम्बरमावरिष्ट व्यस्तीर्ट गांपास्त शाबूलं च ॥ २७ ।। २७. पटुराँ भृङ्गा व्यस्तारिपुर्वाहुल्याद्विस्तृता अत एव कर्दम्बानि कदम्बतरुपुष्पाणि कर्मावारिपुगच्छादयन । वर्षासु हि धागेकदम्बाः पुष्प(प्य ?)न्ति । तथा वासवकार्मुकं चन्द्रधनुश्च समास्तरिष्ट विस्तृतमत एवम्बरं व्योमावरिष्ट व्याप । तथा शावलं च । जातावेकवचनम् । सस्येन हरितानि स्थानकान्युपचाराद्धरितेतृणानि वा व्यस्तीष्टीत एव गां पृथ्वी प्रावृत ।। १ई कश्चित्. २ ए मासरि'. १ ए °ता सः प्र. २ बी कम्पति'. ३ ए सी डी नि चक्र. ४ सी डी “य गृही. ५ डी प्र. ६एट वि. ७ए याश्चेति. ८ ए °णाभ्या. ९ए दम्बोनि. १० ए बी सी पुष्फाणि. ११ सी डी राभि क. १२ ए वान्तर. १३ ए °तनृणा. २४ सी वृतः ॥. एवृतः ॥ नृपी.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy