SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ ७६८ व्याश्रयमहाकाव्ये [कर्णराजः] नोत्थकूजितैर्भणन्निव । किमित्याह । हे घन चेत्त्वमिहाकाशे नाटिष्यस्तदाहं तृपा कृत्वा विहस्तो भविता व्याकुलो भवन्कथमभविष्यंस्तत्तस्माद्धेतोस्त्वं चिरं बहुकालमास्स्व तिष्ठेति । यतः पत्रपयोपि वृक्षपर्णात्पतज्जलविन्दुमात्रमपि मेघोन्मुक्तजलकणभ्रान्त्या लिप्सुः । एतेनास्य तृष्णाधिक्यमुक्तम् ॥ अधिजगे । अत्र "गा" [२६] इत्यादिना गाः ॥ अधिजिगापयिप्यमाणः अध्यापिपयिष्यमाणाम् । अध्यजीगपत् अध्यापिपत् । इत्यत्र “णी सन्डे वा" [२७] इति वा गाः ॥ अध्यगीष्ट अध्यैष्ट । अध्यगीप्ये अध्यैप्यत । इत्यत्र "वाद्यतनी" [२८] इत्यादिना वा गीङ् ॥ अवदन् । अध्यगीष्ट । अध्यगीप्ये । अन्न "अंड् धातो" [२९] इत्यादिनाअढादिः ॥ अमाउंति किम् । मा मूछीत् ॥ निरायन् । अध्यायन् । आसन् । इत्यत्र "एति" [३०] इत्यादिना वृद्धिः ॥ आटीत् । आटिप्यः । आटत् । इत्यत्र "स्वरादेस्तासु" [३१] इति वृद्धिः॥ अभविष्यम् । मविता । इत्यत्र "स्तादि" [३२] इत्यादिना-इट् ॥ अशित इति किम् । आस्स्व । आस्ते ॥ अत्रोणादेरिति किम् । पत्र । उणादि । विहस्तः ॥ चक्रे धनुष्कम्पितिसंगृहीतीर्जयं ग्रहीतुं शमसंवरीता। शरैर्जगत्मावरिता वरीता प्रीते रतेर्वा वरिता स देवः ॥ २५ ॥ २५. शमसंवरीतेन्द्रियजयस्याच्छादयिता प्रीतेर्वरीता वरो रतेवा १ई धनुःकम्पि. २ सी डी य गृही. १६ त । य. २ सी अत्र. ३ ए बी °माणम्. ४ डी अधैष्य. ५३ भडतो'. ६ सी ध्यास. ७ सी डी पत्र । उ॰, ८ सी डी यस्यच्छा.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy