________________
[है० ४.४.१४.]
दशमः सर्गः।
७६३
भष्टुंम् भ्रष्टुम् । अत्र "भृजो भज" [ ६ ] इति वा भै— ॥ प्रत्तः प्रदत्तः । अत्रे "प्रादाग” [ ७ ] इत्यादिना वा तः ॥ नीत्त निदत्त । वीत्त विदत्त । सूत्त सुदत्त । अनूत्त अनुदत्त । भवस्त अवदत्तैः । अत्र "निवि" [८] इत्यादिना वा त ॥
आत्त । इत्यन्न "स्वराद्" [९] इत्यादिना तः ॥ अध इति किम् । समाहितः॥ अवदत्तै । अत्र "दत्" [१०] इति दत् ॥ अध इत्येव । धीत ॥
अदित । सित । अमित । स्थितः । अत्र "दोसोमास्थ इ." [११] इतिइः ॥ गामादाग्रहणेवविशेप इति मा-माड्-मेहां ग्रहणम् । अन्यस्तु माझ्मेडोरेवेच्छति । मातेस्तु । अमातानि ॥ ___अच्छित । अच्छात । शित निशात । इत्यत्र "छाशोर्वा" [१२] इति
वा-इः॥ ___सशिते । अन "शो व्रते" [१३] इति-इः ॥
हित्वा । इत्यत्र "हाको हिः क्त्वि" [१४] इति हि ॥ यड्लुपि । जहित्वा । द्वित्वे पूर्वदीर्घत्वमपीच्छन्त्येके । अजाहित्वा । उभयत्रेटि-आतो लुक् ॥ जग्धप्रकाशा विहितान्धकारा दिवं प्रजग्ध्याभिजिघत्सर्वः क्षमाम् । मेघा जलौघैरघसन्सघासैः स्फुटभैवासिप्रघसर्दिगन्तान् ॥ १६ ॥
१६. मेघा जलौघैदिगन्तानघसन्व्यापुः । कीदृशाः सन्तः । जग्ध१ ए वः म्याम् । २ ए जलोघे. ३ ए प्रकामि'. १ए भजे ॥ प्र. २ डी त्त. अ. ३५ °त्र प्रदा ४ डी दत्त. । वी'. ५ ए ई त । सुत्त. ६ डी वद. ७ ए दत्तः । अ. ८ ए माडो. ९ ए डी अस्थितः । अ. १०सी च्छितः । अच्छात. । शि. ११ बी ति-: ॥. १२ बीति । हि. १३ ए वे दीर्घपू. १४ ए डी टि-अतो.