SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ ७४६ व्याश्रयमहाकाव्ये ' [कर्णराजः । णकचि । अदरिद्रीयकः ॥ "पर्यायाह" [५.३. १२० ] इत्यादिना णके । दरिद्रायिका ॥ “गकेतृचौ” [५.१.४८] इति णके । अदरिद्रायिका ॥ अनदि । मदरिद्राण ॥ केचिद्दरिद्रातेनिटि क्वसावालोपं नेच्छन्ति । तन्मत इट् आम् चाभिधानाम्न स्याताम् । अददरिद्रावत् ॥ . भन्दशात् । अविभः । अत्र "व्यञ्जनाद्' [ ७८ ] इत्यादिना देर्लुक् यथा. संभवं धातुसस्य च दः ॥ . . . . . भचकास्वम् अचकात्त्वम् । स मा भिनः स मा संभिनत् । मा स्म रुणः मा म विरुणत् । इत्यत्र “सेः सद्धां च रुर्वा" [ ७९ ] इति सेल सकारदकारधकाराणां च पा रुः ॥ । जङ्गमिता । शाशयिताहे । अत्र “योशिति"[८०] इति यस्य लुक् ॥ शीडो (?) शयादेशे व्यञ्जनान्तता ॥ अन्ये तु लाक्षणिकव्यञ्जनान्तेभ्यो 'यलोपं नेच्छन्ति । तेन शाशय्यिताहे । तन्मतसंग्रहार्थ व्यञ्जनान्ताद्धातोर्विहितस्येति विहितविशेपणं कार्यम् ॥ अशितीति किम् । अवार्धत ॥ समिधिष्यति समिध्यिप्यति । समिधिष्यमाणा समिाध्यष्यते । अत्र "क्यो पा" [८] इति क्यन्क्यहोर्वा लुक् ॥ केचित्तु यकोपि लुग्विकरूपमिच्छन्ति । भिएजिता भिपन्यिता । तन्मतसंग्रहार्थ केनोपलक्षितो यः क्य इति व्याख्ये. यम् । १री 'द्राक.. २ ए कनृचौ अति. ३ एयिक । अनदि । द. ४ ए सी डीई रे।'५ रनटि. ६ डी आमचा.७ एणः मा स्म रुणः मा. ८ सी सेः । स ... ए शासवि. १० एपिच ॥ स. ११ सी प्यते. १२५ मिषिभ्य. १५५ यो यति. १४ ए क्यनोवालक. १५ ए सी तो य क्य. तो म् स.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy