SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ [१० १.२.४१. प्रथमः सर्गः। २९ परमेतानि तावदेव स्वेनस्वेनातिमाधुर्यादिप्रधानगुणेनोपेतानि यावदन पुरे सुभ्रवां गिरो न श्रूयन्ते । तासु चातिमधुरतमत्वादिप्रधानतमगुणोपेतासु श्रुतासु सामादि न किंचिदित्यर्थः । अत्राद्याः सामादिशब्दा: सामवे. दादिवाचकाः । द्वितीयास्तु तद्गणवाचकाः । तावद्यावतोः "क्रियाविशेपणात्" [२, २. ४..] इति "कालावनोाप्ती" [२. २. ४२.] इति वा द्वितीया ॥ अमू पाणी मृदू पये किमु किं नु नखा अमी । केसराणीति तय॑न्ते जनरस्मिन्मृगीदृशाम् ॥ ३६॥ ३६. अस्मिन्पुरे जनगीदृशां स्त्रीणां पाणी नखाश्च तय॑न्ते । कथमित्याह । अमू प्रत्यक्षौ मृदू कोमलौ पाणी किमु पद्मे तथामी पाणिस्था नसा रक्तवान्मृदुत्वाच्च किं नु केसराणि पद्मस्थानि किचल्कानीति ॥ साम साम । दधि दधि । मधु मधु । इत्यत्र “अइउवर्णस्य०" [१] इत्यादिना बानुनासिकः ॥ अन्त इति किम् । गिरः । मधुराः ॥ अनीदादेरिति किम् । पाणी । भम् । मृदू । अमी । किk ॥ द्वितीयः पादो लक्षणतः समर्थितः ॥ एतश्यायान् समौ स्तोतुं न चतुर्मुखषण्मुखौ । हेतु रेतणिअिट्टयेत सरिभिः ॥ ३७ ।। ३७. आस्तां तावदेकमुखः कश्चिद्यावश्चतुर्मुखपण्मुखावपि । अ१ एफ ॥ ३६ ।। दितीयपादो लक्षण ॥ १ सी डी गुणोपे. एफ गणेनोपे'. २ एफ नगु. ३ डी ३६ ॥ स्त्री. ४ री लाच. ५ डी किम् पा. ६ एफ दादिरि. ७ एफ मु ॥ ३६ इति द्वितीय. पादः ॥
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy