SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [मूलराजः] विमो इति प्रमविति । इत्यत्र "सौ नवेतो" [३८] इति वासंधिः ॥ र इति । इत्यत्र “ॐ चोम्" [३९] इति वासंधिः । असंधिपक्षे च उम् ॐ इत्येवंस्पो दीर्घानुनासिको वा । ॐ इति ।। पक्षे । संधिः । विति ।। भिस्करणं सस्पपरिमहार्यम् । तेन विकृतस्य न भवति । मह उ अहो इति ॥ किमु अम्वा किमु तातः किम्बीशो गीरु इत्यभूत् । गुरुं प्रति नृणापत्र वृद्ध्यै घजु अलं यथा ॥ ३४ ॥ ३४. अत्र पुरे गुरुं धर्माचार्य विद्याचार्य वा प्रति लक्ष्यीकृत्यैवंविधा नृणां गीर्वाणी वृद्ध्यै धनसंतत्यादिवृद्धिनिमित्तमलं समर्थाभवत् । भवति हि वृद्धिः पूज्येपु पूजोपचारवचनादिना । का गीरित्याह । उ हे गुरो वात्सल्यपरमोपकारित्वादिना त्वमस्माकं किमु अम्वा किमु किं वा तात: किम्वीश: किंवा खामीति । यथा उ हे लोका घम् प्रत्ययो भानुबन्धत्वावृद्ध्यायकारौकारालक्षणायै समर्थो भवति । शब्दसाम्येनोपमा । किम्शब्दा उनिपातयुताः सर्वेपि वितर्कस्य वाचकाः ॥ फिम्पीशः । इत्यत्र "भवर्गात्" [१०] इत्यादिना वकारो वा स चासन् । भसस्वादनुसारानुनासिकाभावः ॥ पक्षे । किमु अम्बा ॥ वर्गादिति किम् । गीत इति ॥ अपिति किम् । पशु अलम् ॥ खर इति किम् । किमु तातः॥ सामें साम ध्रुवं तावद्दपि दधि मधु मधु । धूयन्ते सुभ्रुवामत्र न यावन्मधुरा गिरः ॥ ३५ ॥ २५. सामवेददधिमधूनि हि अतिमधुरत्वादिप्रधानगुणोपेतानि स्युः। परी भवति ५. २ ए बी एफ ति ॥ किं. ३ डी उ अहो अ. ४री सनांचा वा. ५ सी एफ यं पा. ६ सी डी लीर. ७ वी '. सी . ८ एफ सरत्या . ९ सीडी भवेत् ।। १० सीरी "fea'. ११ सी . २२ एफ् गादि.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy