SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ [ह० ४.२ ६२.] नवमः सर्गः। निखन्यासन्यमानः प्राक्कोश उन्खाय सायते । प्राणान्सन्याः स्थिति साया गौडेनं त्वेति जल्पता ॥३८॥ ३८. गौडेन गौडदेशाधिपेन प्राक्पूर्व निखन्य निधानीकृत्यासन्यमानोदीयमानः कोगो भाण्डागारमुत्खाय निखातादुद्धत्य सायते तुभ्यं दीयते । किभूतेन सता । त्वा त्वां जल्पता । कथमित्याह । हे चेदे प्राणाञ्जीवितं सन्या देयाः स्थितिमवस्थानं देशं च साया इति । उत्खात. । सातिः । अजात । इत्यत्र "आ. खनि” [६० ] इत्यादिनान्तस्यात् ॥ सिपासति । इत्यत्र "सैनि" [६१ ] इत्यन्तस्यात् ।। उत्खाय निखन्य । सायते सन्यमानः । जाजायते जञ्जन्यमान । इत्यत्र "ये न वा" [ ६२ ] इति वान्तस्यात् ॥ य इत्यकारान्तनिर्देशादिह न स्यात् । सन्याः । अन्यथा यीति क्रियेत ॥ केचिदत्रापीच्छन्ति । साया. ॥ तन्यतेर्जुनवंशश्रीयशोधिघ्याव तायते । सातेः सन्तेः सतेश्वाग्रेगाना खाना द्विषां त्वया ॥ ३९ ॥ ३९. सहस्रार्जुनवंशोत्पन्नत्वात्त्वयार्जुनवंशश्रीः सहस्रार्जुनान्वयलक्ष्मीस्तन्यते विस्तार्यते । यतो द्विषां खानोन्मूलकेन तथा सातेः सन्तेः सतेश्चैवंनामराजविशेपेभ्योरेगाना स्वामित्वादप्रेसरेण । अत एवाधिषु घोणते भ्राम्यत्यधिध्वाव यशस्तायते विस्तार्यते ॥ १ ए सी पाकोश. २ वी न विति. ३ ए ब्धिष्वाव. ४ अत्र "कवर्गकस्वरवति" [२-३-७६ ] इति णत्वेन भाव्यमिति भाति । १ए हे वेत प्रा. २ ए °णाच्छीवि'. ३ ए सी डी ति । अ. ४ ए समि . ५ ए खाया निखन्य । स्पेयतो । मन्य. ६ सी न । सन्यः । अ. ७ ए सी साया ॥. ८ ए प्रार्जु'. ९ सी डी ई हश्रार्जु. १० ए "न्धिश्चावयवश. ११ सीते ॥ ता.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy