SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ ६८२ घ्याश्रयमहाकाव्ये [भीमराजः] दशने । अवोद । एंध । ओद्म । प्रश्रयः । हिमश्रथ । इत्येते "दशन" [५४ ] इत्यादिना निपात्याः ॥ अयतैः । अनारत । नतिम् । गतः । अव्याहतमतेः । बतिम् । ततः । अक्षत । इत्यत्र “यमिरमि" [ ५५] इत्यादिनान्तस्य लुक् ॥ निहत्य । अवमत्य । प्रवत्य । परितत्य । प्रसत्य । इत्यत्र “यपि" [५६] इत्यन्तस्य लुक् ॥ नियत्य नियम्य । विरत्य विरम्य । प्रणत्य प्रणम्य । आगत्य अधिगम्य । अत्र "वा मः" [ ५७ ] इत्यन्तस्य लुग्वा ॥ कलिङ्गगत् । संयतः । परीतत् । सत् । इत्यत्र “गमां को" [ ५८ ] इत्यन्तस्य लुक् ॥ यन्ति । रन्ति । नन्तिः । गन्तिः । हन्तिः। मन्तिः । वन्तिः । तन्ति । इत्यत्र “न तिकि दीर्घश्च ” [५९ ] इति लुक् दीर्घश्च न ॥ अजातसातिरुत्खातोयोध्येशस्ते सिपासति । जञ्जन्यमानभक्तीनां धुरि जाजायते च सः ॥ ३७ ॥ ३७. अजातासंपन्ना सातिनं यस्य स पूर्व केनाप्यगृहीतकर इत्यर्थः । अयोध्येश उत्खातस्त्वया राज्यादुत्पाटितः संस्ते तव सिषासति दण्डं दातुमिच्छति । तथा जञ्जन्यमानमतिशयेनोत्पद्यमानं यथा स्यादेवं भक्तिर्येषां तेषां भक्तिमतां धुर्यादौ सोयोध्येशो जाजायते च वोभवीति च ॥ १ सी जादिसा . डी जातिसा. २ ए च स . १ ए एधः । ओप्रः । प्र. २ ए पात्यौ ॥. ३ ए हत्यः । अवमन्त्यः । प्र. ४ बी त्यन्त्यस्य. ५ सी डी यत् । प. ६ बी सी डी त्यन्त्यस्य. ७ ए यन्तिः । रन्तिः । न. ८ ए सी डी नन्ति । ग. ९ सी गन्ति । इ. १० सी डी हन्ति । मन्ति । वन्ति। त°. ११ ए तिकि दी. १२ ए °तः सन्तिस्तव. १३ ए दातुमिच्छन्ति । त°. १४ ए 'नोत्पाप . १५५ सोपयो . १६ एते नों.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy