________________
व्याश्रयमहाकाव्ये
[ भीमराना]
देवस्य राज्ञो याज्ञा तस्याः सौरभं गुणगौरवं प्रधानादेशमित्यर्थः । अहमजिधिपं घ्रापयामास । तवाज्ञां प्रतीच्छन्तं दूतमहं प्रयुक्तवानित्यर्थः ।।
अजिधिपम् अजिघ्रपत् । इत्यन्न "जिघ्रतेरिः" [३८] इति वा-हः । अतिष्ठिपम् । अत्र “तिष्ठतेः" [३९] इति नित्यमिः ॥
अदूषयद्भिः प्रतिभामदृष्यैः सोप्यदोषयन् । धीगृहितेङ्गितैः पुम्भिराहतोत्रैतुमिच्छति ॥ २५ ॥ २५. सोप्यदोषयन्न केवलं पुम्भिः प्रतिभामदूषयद्भिः किं तु दूतोपि प्रतिभा प्रज्ञां स्वामिद्रोहाद्यभिप्रायेणाकलुषयन्सन्नत्र देवपादान्तिक एतुमिच्छति । कीदृक् । पुम्भिर्नरैरावृतः । किभूतैः। अदूष्य: (ध्यैः) कुलीनलादिसद्गुणोपेतत्वेन श्लाघ्यैरत एव प्रतिभामदूषयद्भिः । तथा धिया प्रयोज्यकर्त्या गृहितं संगोपितमिङ्गितं चेष्टितं दुर्वचोव्यापारादि यस्तैगम्भीराशयरित्यर्थः ॥
भदूप्यैः । अत्र "ऊंडुपो गौ" [५० ] इत्यूत् ॥ प्रतिभामदूषयनिः प्रतिभामदोपयन् । इत्यन्न "चित्ते वा" [४] इति वोत् ॥ चित्तग्रहणेन प्रज्ञाया अपि ग्रहणात् ॥ गृहित । इत्यत्र “गोहः स्वरे" [ ४२ ] इत्यूस् ॥
तेन्वभूवञ्जनास्तं नु पार्थदूतो बभूव यः।
येमुं दामोदरं द्रष्टुं जग्मुर्जघ्नुर्न संशयम् ॥ २६ ॥ २६. येमुं दूंत दामोदरं दामोदराख्यं द्रष्टुं जग्मुस्ते जना यः १५ प्यदूप.
, १ बी जिमिप'. २ सी डी जिनिते'. ३ ए सी डी प्यदूष. ४ ए 'स्तौर्ग. सी डी यैर्ग'. ५५ उदोषो. ६ ए मदो'. ७ए गोहे: स्व. ८सी दूदा.