SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ [है०४.२.३७.] नवमः सर्गः । ६७५ अशशासत् ॥ आशामोपीच्छत्यन्यः । आशशासत् ॥ ऋदित् । लोके । आलुलोकत् ॥ अविभजत् अवभ्राजत् । अवीभमत् अवभासत् । अवीभपत् अबभापत् । अदीदिपत् अदिदीपत् । अपीपिडत् अपिपीडन् । अजीजिवत् अजिजीवत् । अमीमिलत् अमिमीलत । अचीकणत् अचकाणत् । अरीरणत् अरराणत् । अवीवणत् अवधाणत् । अवीभणत् अरमाणन् । अशिश्रणत् अशश्राणत् । अजूहवत् अजुहावन् । अजीहिठत् अजिहेठन । अल्लुटन् अलुलोटन् । अल्लुपत् अलुलोपत् । अलीलपन् अललापत । अत्र "भ्राजभास'' [३६] इत्यादिना वा हस्व. ॥ अवीवृतत् अववर्तत् । अचीकृतत् अचिकीर्तत् । अत्र "ऋवर्णस्य" [३७ ] इति वा-ऋत् ॥ दृतः सोजिघ्रपद्वाहान्दारं रत्नांशुशाड्डलम् । तं तत्रातिष्ठिपं देवाज्ञासौरभमजिघ्रिपम् ॥ २४ ॥ २४. स भीमसत्को दूतो वाहानश्वान्द्वार सिह द्वाग्मजिवपन । द्वारं वाहानुगतहरितणाशङ्कया जिघ्रप्त प्रयुक्तवान् । यतः कीदृग्द्वार रत्नांशुशाडल रत्नाशुभि. शावलशब्दसानिध्यान्नीलमणिकान्तिभि शाडलमिव हरिततृणान्वितमिव द्वारदेशे दूत आयातोस्तीत्यर्थ । तं दूतं तत्र द्वारेहं प्रतीहारोतिष्ठिपं स्थापयामास । यतो देवाज्ञासौरभं १ सी डी शादल. १ सी॥ रुदि. २ ए सी क । अनु. ३ वी विभ्राज. ४ ए अदीदिप ५ सी शश्रण ६ ए सी 'हिवत् ७ए जत्भाम° घी सी डी जनास. ८ सी अची'. ९ सी डी तृणश. १० डी लमि.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy