________________
[ है. ४.२.२९.]
नवमः सर्गः।
६६७
रिपून्यमयितु मैद्य यामंयामं यमयमम् । मैत्र्यै किमुदयम्येपोमत्र्य किमुदयामि वा ॥ ५ ॥ न विधिर्यामयत्यक मां चाप्रज्ञपयन्नितः । भीमोरीञ् ज्ञपयन्नेति ज्ञापंज्ञापं ज्ञपंज्ञपम् ॥ ६ ॥ अज्ञापि ज्ञपयित्वास्त्रं चहयित्वा तु नाजपि । । यत्पूर्वैः किं जयेत्सोयं चाहंचाहं चहचहम् ॥ ७ ॥ न चाहिता चहिता नाज्वाल्यज्वल्यमुनेति वा । नाज्ञात्वा ज्वलयाम्येनं ज्वालंज्वालं ज्वलंज्वलम् ॥ ८॥ ज्वालयन्मज्वलयन्वा विग्रहं हलयन्परम् । संधि वा ह्रालयन्दूतं मलयेद् ह्मालयन्त्रयम् ॥ ९ ॥ इति यावदभूचिन्तानमितग्लपिताननः ।
चैयस्तावद्रजोपश्यन्नामयद् ग्लापयद्दिशः ॥ १० ॥ ५-१०. चैद्यश्चेदिदेशाधिपश्चिन्तयानमितं नम्रीकृतं ग्लपितं च क्षीणहर्ष कृतमान मुखं येन स तथा यावदभूत्तावद्दिशो ग्लापयन्मलिनीकुर्वदत एंव नामयन्नीचैः कुर्वद्रजः सैन्यखुरोत्खातरेणुमपश्यन् । का चिन्तेत्याह । अद्य सांप्रेतं मे मम रिपून् यामंयामं यमंयमर्मभी
१ ए मेध या . २ ( यस्येपो ३ ए 'त्यय मा. ४ ए त्वा ना. ५ ए नेभि वा. ६ डी °ति चा 1. ७ ए सी मधि वा. ८ सी डी ये मा. ९ए श्यनाम.
१९ एवाना. २ए नोचै कुर्वरजा सैन्यखरों'. ३ ए प्रत मे. ४ ई त म. ५ एमपीक्ष्ण.