SearchBrowseAboutContactDonate
Page Preview
Page 710
Loading...
Download File
Download File
Page Text
________________ ६६६ घ्याश्रयमहाकाव्ये भीमराजः] पर्यस्खादि च नो तेनाप्यनपस्खदयन्पथि । किं तु प्रस्खादयन्नेव पर्यस्खदि मेहौजसा ॥३॥ ३. तेनापि न केवलं तैरस्य वहतो बले नापास्खदि किं तु न्यायनिष्ठत्वाद्भीमेनापि पथ्यनपस्खदयन्नहिंसयनो च नैव पर्यस्खादि। शिष्टं स्पष्टम् ॥ परिस्खदयन् । पर्यस्खादि पर्यस्खदि । परिस्खादंपरिस्खादं परिस्वदंपरिस्खदम् । अनपस्खदयन् । अपास्खादि अपास्खदि । अपस्खादमपस्खादम् अपस्खदमपस्खदम् । अन्न “पर्यपात्स्खदः" [२७] इति णौ ह्रस्वो मिणम्परे तु णौ वा दीर्घः ॥ स्वदेर्घटादिपाठेन सिद्धे नियमार्थ वचनमन्मोपसर्गपूर्वस्य मा सूत् । प्रस्खादयन् ॥ न्यशामि शमयन्भिल्लाल् शामंशामं शमंशमम् । भीमश्च चेदिना दोश्च न्यशाम्यशमि नो पुनः॥४॥ ४. चेदिना चेदीशेन भीमश्च न्यशाम्यागच्छन् श्रुतः । कीम् । भिल्लान् म्लेच्छभेदान् शामंशामं शमंशममभीक्ष्णमुपशमय्योपशमय्ये शर्मयन्निराकुर्वन्नित्यर्थः । ततो दोश्च भुजा च न्यशामि बलावलेपास्वभुजसंमुखं विलोकितमित्यर्थः । नो पुनश्चेदिना दोरशम्युपशमितं सावष्टम्भं कृतमित्यर्थः ॥ शमयन् । न्यशामि अशमि । शामंशामम् शमशमम् । इत्यत्र "शमो. दर्शने" [२८] इति इलो भिणम्परे तु णौ वा दीर्घश्च ॥ अदर्शन इति किम् । दोर्यशामि। १ डी नापन'. २ ए महेज'.. १ सी डी नापस्ख. २ एसयेनो. सी सन्नोव. ३ डी नो नै'. ४३ दि । शेष स्प. ५ ए "स्वदि पारि . ६ ए अपस्व. ७ ए त् पस्खा ए मप्य श.९ई प्य निरा. १० एमयमि. ११ई पाश्चमु. १२ सी यः । सम. १३ सी सीन् । निशा'. १४ ए दोन्यशा'.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy