SearchBrowseAboutContactDonate
Page Preview
Page 708
Loading...
Download File
Download File
Page Text
________________ ६६४ व्याश्रयमहाकाव्ये [ भीमराजः] खादयांचवे नाकानि च । आस्तां तावदाचामनं नैवाभिलापयांच. केपि । एतेनातिनिरूपद्रवत्वेन त मेरर्तिशालतोक्ता । तां सेक्षुयवामिनुवाटक्षेत्रयवोपेतां तदुर्वी हम्मुकपृथ्वीं स चौलुक्यकुलावतंसो भीम इभाश्वसैन्यानि प्रयोज्यकर्तृण्याचाममाचाम खादयित्वा खादयित्वाचामयत् । इभैरिक्षनश्वैश्च यवानखादयन् ।। दमयति । अदामि अदमि । दामंदामम् दमंदमम् । इत्यत्र “अमोकमि" [२६] इत्यादिना हूस्वो जिणम्परे तु णौ वा दीर्घः ॥ अकम्यमिचम इति किम् । अकामयत् । अकामि । कामकामम् । आमयत् । आमि । प्रामग्रामम् । आचाँमयत्। आचामि । आचाममाचामम् ॥ इन्द्रवज्रा छन्दः ॥ यति । अदामि अदमि वा दीर्घः ॥ अकम्यामा मग्रामम् । जनयत् । आचाम, कामकामा ॥ इति श्रीजिनेश्वरसूरिशिप्यलेशाभयतिलकगणिविरचिताया श्रीसिद्ध हेमचन्द्राभिधानशब्दानुशासनध्याश्रयवृत्तावष्टमः सर्गः ॥ १ए 'नापिनि. २ ए लिवोत्पाता का ता से'. ३ सी सस्तारका ला'. ४ ए 'चास सा. ५डी कामि. ६ एम् । अचा. ७ टीममा'. ८ : समा
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy