SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ [है० ४.२.१५.] अष्टमः सर्गः। प्रतिकगयिता। व्यकागि आकगि । कागंकागम् कगंकगम् । आवनयितुः।। अवानि अवनि । वानवानम् वनंबनम् । प्रतिजनयता । अजानि अजनि । जानंजानम् जनंजनम् । प्रतिजरयिता । अजारि आजरि । जारंजारम् जरजरम् । कसयित । अनासि अनसि । कासनासम् नसक्नसम् । रजयसि मृगान् । एणोराजि अरजि । राजराजम् रजरजम् । अत्र "कगेवनू" [२५] इत्यादिना ह्रस्वो जिणम्परे तु णौ वा दीर्घश्च । केचित्तु ष्णसूचोपीच्छन्ति । स्नसयन् ।। अदमि न सुरैर्नो वा दैत्यैरदामि य आहवे स्म दमयति तं दामंदामं दमंदममोजसा । चुलुककुलभूः कामकामं ह्यकामयदामयत्तमथ निगडं प्रामंप्रामं य आमि न केनचित् ॥ १२४ ॥ १२४. यो हम्मुक आहवे रणे सुरैर्नादमि न दमितो नो वा दैत्यैरदामि तं हम्मुकं चुलुककुलभूर्भीम ओजसा बलेन प्रयोज्यका दामंदामं दमंदममभीक्ष्णं दमयित्वा दमयित्वा दमयति स्म । अथानन्तरं हम्मुकं निगडं शृङ्खलां हि स्फुटं कामकाममभीक्ष्णं वाञ्छयित्वाकामयदवाञ्छयत्तथा निगडं प्रामंप्रामं प्रापय्य प्रापय्यामयत्प्रापयद्यो हम्मुकः केनचित्केनापि निगडं नामि न प्रापितः ॥ नाचामि नाकामि च केनचिद्या तां सोथ चौलुक्यकुलावतंसः। आचाममाचाममिभाश्वसैन्यान्याचामयत्सेक्षुयवां तदुर्वीम्॥१२५।। १२५. अथ योर्वी केनचित्केनापि स्वसैन्यपान्नाचामि न १ ई चुलक. २ ए म ह्य'. ३ ए तस । आ. सी गयता २ ए वी नयिना. ३ ई रि अज° ४ सी डी तृ । आका'. ५ ए न् । र.६ ई चुलक° ७ ए भृमी ओ. ८ डी निगट.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy