SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ ६५२ घ्याश्रयमहाकाव्ये [भीमराजः] न्सन वाच्यतां भीमेन परिपूर्णो वहो वन्धुं न शकित इति लोकापवादं नापत्परिपूर्ण बवन्धेत्यर्थः । यतः कीदृक् । ववन्धे स्वयमुद्यतत्वेन न्युजं रोगविशेष जितवान् न्युजजित्तयाँ न्यग्रोधा वटा वीरुधो लता द्वन्द्वे सह ताभिर्या सा तथावरोधा सेतुबन्धाय वहमध्येवरोहन्ती चमूर्यस्य सः प्रवाच्यगतवाक्यवत्प्रवाच्यः पाठविशेपस्त. द्योगाइन्थोपि प्रवाच्यस्तद्गतं वाक्यं विशिष्टपदसमुदायो यथा वाच्यतामजेदं पदं लक्षणादिदोपदुष्टमिति लोकापवादमार्पत्वान्न प्राप्नोति ॥ अवश्यविरेच्य । अवश्यर्भय । इत्यत्र "ध्यण्यावश्यके" [११५] इति न कगी। नियोज्यान् । प्रयोज्य । इत्यत्र "निप्राद" [११६] इत्यादिना न गः ॥ भोज्य । इत्यत्र " जो भक्ष्ये" [११७] इति न गः ॥ त्याज्य । याज्य । प्रवाच्य । इत्यत्र "त्यज्यज" [११८] इत्यादिना न कगौ ॥ वाच्यताम् । इत्यत्र “वचोशब्दनान्नि" [११९] इति न कः ॥ अशब्दनाम्नीति किम् । वाक्य ॥ भुज । न्युज । इत्येतो "भुज" [१२० ] इत्यादिना निपात्यौ ॥ वीरीत् । न्यग्रोध । इत्येतो "वीरुत्" [१२] इत्यादिना निपात्यौ ॥ भवरोध । इत्यप्यन्ये॥ त्रयोदशः पादः समाप्तः॥ १ डी गो विहो. २ सी पूणि व.३ सी या निग्रो. ४ सी डी स्य सम. ५ डी 'मापन. ६ ए भज । । ७ सी भुज्यो भ. ८ ए मक्ष . .सी त्याग्य ।.सी त्याज्यः । या. १० ए ज्य. ११बी अवैचो. १२ सी । निमो'. १३ ए बी रस्या. १४ सी दशपादस.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy