SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ [ है० ४.१.११४.] अष्टमः सर्गः। ६५१ पाकनियोगात् । इत्यत्र "कैनिटें" [११] इत्यादिना घजोः कगौ ॥ केनिट इति किम् । असंकोचम् । कूजम् ॥ न्यङ्घ । वक्र । उद्ग । मद्गुभिः । मेघ । ओघात् । इत्येते "न्यत" [ ११२] इत्यादिना निपात्योः ॥ वञ्चमभिवञ्चति । इत्यत्र “न वचैर्गतौ" [११३ ] इति न कत्वम् ॥ अनुयाजै. । अत्र “यजेर्यज्ञाझे" [११४ ] इति न गत्वम् ॥ राडहर्पयदवश्यविरेच्यावश्यभञ्ज्यवहकर्मनियोज्यान् । सत्प्रयोज्यनवभोज्यगणेनात्याज्ययाज्यसुभटानुपरिस्थः ॥१०६॥ १०६. राड्नीम उपरिस्थ उपरि वर्तमानः सन्नत्याज्याः सर्वभृत्यगुणोपेतत्वेनौहेया. संगाही इत्यर्थः । याज्याश्च सत्कार्या ये सुभटास्तानहर्षयत् । केन कृत्वा । संञ् शोभनोत एव प्रयोज्यो व्यापारयितुं शक्यो नैवो यो भोज्यगण: खण्डखाद्यादिभक्ष्यौघस्तेन । किभूतान् । अ. वश्यविरेच्योवश्योदञ्चनीयोवइयभज्यश्च सेतुबन्धेनावश्यं द्विधा कार्यों यो वहस्तस्य कर्म बन्धनक्रिया तत्र नियोज्यान्व्यापारयितुं शक्यान् ।। न प्रवाच्यगतवाक्यवदापद्वाच्यतां भुजवलेन वहं सः । न्युनजिनियमयनिति से न्यग्रोधवीरुदवरोधचमूकः ॥१०७॥ १०७. स भीम इत्युक्तप्रकारेण भुजवलेन वहं नियमयन्नियषय १ ए स. । न्यज. २ सी स नियो'. १बी निट्र इ. २ सी °ति कि. अ. ३ सी मेघः । ओ. ४ बी 'त्याः ॥ पञ्च ५ ए गतौ ६ सी न त्व. ७सी नादेयाः. ८ई ताही १. ९ सी टाकान. १० सी डी सत् शो'. ११ सी नको भो'. १२ डीवो मो. १३ ई गण ख. १४ ए ई मोष. १५ई वश्य म.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy