SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ [है० ४.१.७६.] अष्टमः सर्गः। ६३५ हैा स्वमात्मानमगाधमतलस्पर्शमुवाच । तरङ्गाणां द्योसमीपगतत्वासशब्दत्वाच्च तैोरने स्वमगाधं किमुवाचेत्यर्थः । तथा यत्र वहे ता मिहिका नीहारा अभ्रपटली धूमरीमूयुः संतेनुर्या मिहिकाः पवमानो वायुः परिववौ मेलितवान् ।। न ह्युवाय ववतुर्न नै चोवुः कोपि कावपि च केपि च यद्धि। वेधसा तदुपवाय परिज्यायाभ्यदर्शि वसनं नु य उाः ॥८१॥ ८१. यद्वसनं हि स्फुटं न हि नैव कोपि तन्तुवायादिरुवार्य व्युतवान् कावपि च न ववतुः केपि च न चोवुरुवा॒ भूरमण्या: संवन्धि तद्वसनं नु वस्त्रमिव यो वहो वेधसाभ्यदर्शि ज्ञापितमर्थान्नृणां यद्वोर्त्या अभ्यदर्शि दर्शितं दत्तमित्यर्थः । किं कृत्वा परिज्याय स्वस्य हानिं कृत्वा कष्टं कृत्वेत्यर्थः । तयोपवार्य व्युत्य ॥ इयाज । उवाय । उवाश । उवाच । इत्यत्र "यजादि" [७२] इत्यादिना पूर्वस्य सस्वरान्तस्था बृत् ॥ ऊयुः । अन "न वयोय" [७३] इति वयेर्यो वृक्ष । परिवैवी । इत्यत्र "वेरयः" [७४ ] इति वृक्ष ॥ अब इति किम् । उवाय ॥ ववतुः अवुः । अत्र "अविति वो" [७५] इति वा वृत , अब इवेव । जयुः ॥ परिज्याय । उपवाय । इत्पन्न "ज्यश्च यपि" [७६] इतिवृध ॥ १ ए न वोवु:. १ डी ची खमा'. २ सी मिहका. ३ ए ई मिहि'. ४ई व्यूत. ५ वी पि न. ६ वी चीनृणां. ७ ए दशि द. ८ई °य व्यत्य ।।. ९ सीडी स्मृत. ॥ ॐ. १० ए क्यों. ११ सी वनौ । १. १२ सी वा म.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy