SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ ध्याश्रयमहाकाव्ये [भीमराजः) क्थाप्रमाण इत्यर्थः । अतोनु इति वितर्के । संभावयेहं त्वं वारिधिरेवं तरिक विव्यचिथ वहोहं न तु वारिधिरिति व्याज किमिति चकर्थ । तथा तितीर्घस्तरीतुमिच्छुः को हृदि न विव्यथे कर्थमयं तरिष्यंत इति चित्ते सर्वोपि तितीर्घः पीडित इत्यर्थः ॥ आदुः । अन "अस्यादेर' [ ६८ ] इत्यादिना पूर्वस्यात् ॥ भान्धुः । आनशिरे । आनझुः । अत्र "अनातः” [ ६९] इत्यादिना-आ नश्वान्तः॥ अनात इति किम् । आन्छुः । कश्चिदत्रापीच्छति । ___वभूव । बभूदे । सुष्वाप । हत्यत्र "भूस्खपोरदुतौ” [ ७० ] इत्यदुतौ ॥ फेषितु कर्तर्येव भुवोकारमिच्छन्ति न भावकर्मणोः । तेनै बुभूवे श्रिया ॥ जिज्यिथ । विव्ययिथ । विव्याध । विव्यचिथ । विव्यथे । अत्र "ज्याव्ये" [७१ ] इत्यादिनी-इः ।। किं न्वियाज किमुवाश तरङ्गैर्यामुवाच नु च यः स्वमगाधम् । ऊयुरभ्रपटली मिहिकास्ता यत्र याः परिववौ पवमानः ॥ ८० ॥ ८०. यो वहो द्यामाकाशं तरङ्गैः कृत्वा किं वियाज । किं न्विति वितर्के । तरङ्गाणामूर्ध्वगामित्वेनोक्षिप्यमाणार्धाजलितुल्यत्वाकिमानर्च । कि किं वा तर मुवाश तरङ्गाणां द्योभिमुखोच्छलितत्वात्साभिलापोरिक्षप्तभ्रूतुल्यत्वाचाभिललाष । नु च कि वा तर - १सी 'टलीमि'. १ए नु वि. २ सी डी °ह वा०. ३ ए बी वारधि . ४ सी डी व च स. ५ सी मि च. ६ सी डी धमिय. ७६ प्यते चि. ८ वी सी सी मान्नश्वा ९ सी डी भवे । शुष्वा'. १० ए न वुभू. ११ वी सी 'ना-६॥.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy