SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ ६२० व्याश्रयमहाकाव्ये [ भीमराजः] यस्तवारिररियर्ति तमेषोर्यति तांस्त्वदुदयं न य ईषुः।। ताजहार विदुधाव चखानादिद्युनन्परिजगुर्य इह त्वाम् ॥५६॥ ५६. यस्तवारिस्तमेप सिन्धुपतिररियर्त्यत्यर्थं गच्छति त्वदरिं मित्रीकगेतीत्यर्थः । तथा येन्यायिनश्चरटाद्यास्त्वदुदयं तवोन्नति स्वविनाशाशङ्कया नेपुस्तानति । तथा तांस्त्वन्मित्रादीनसौ जहार सर्वस्वापहारणालुण्टयद्विदुधावेतस्ततो यक्षिपञ्चखान व्यदारयत् । य इह सिन्धुदेशे त्वां परिजगुर्गुणग्रहणेनाकीर्तयन्नत एवादिद्युतन्प्रकटीचक्रुः ॥ देहि । अवधेहि । इत्यत्र "हौ दः" [३१] इत्येन्न चायं द्विः ॥ न च द्विरिप्युक्तेः कृतमपि द्वित्वं निवर्तते । तेन यङ्लुप्यपि देहीति स्यात् ॥ दिग्ये । अत्र "देर्दिगिः" [३२] इत्यादिना दिग्यादेशः ॥ अपीप्यत् । इत्यत्रै " पिबः पीप्य्" [३३] इति पीप्य् ॥ प्रजिघाय । निघांसु । इत्यत्र "अडे हि" [३४] इत्यादिना मूलहस्य धः॥ अरु इति किम् । प्राजीहयत् ॥ जिगीषति । जिगाय । इत्यत्र "जैर्गि:" [३५] इत्यादिना गिः ॥ चिकीर्षु निश्चिचीषति । अपचिकाय निश्चिचाय । इत्यत्र "चेः किर्वा" [३६] इति वा किः । इयेष । उवोष । इयर्ति । इत्यत्र "पूर्वस्य" [ ३७] इत्यादिना-इयुवौ ॥ अर्तेर्यङ्लुपि द्वित्वे पूर्वस्याकारे "रिरौ च लुपि" [४.१.५६ ] इति रिरी-आगमे तदिवर्णस्य चेयभावे सति अरियति । एके स्वत्रेयं नेच्छन्ति । अति । तन्मत १ ए रिर्यर्त्य. २ ए द्विगुधा'. ३ई सी व्यक्षेप. ४ सीत्र दे पि. ५ ए पीप्य ॥. ६बी प्रतिजि . ७डी ना पूर्वह. ८बी कीर्षु नि । ९सी वा दिः॥. १० सी त्याका. ११ वी चेयभा. १२ डा 'यति।त.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy