________________
६०४
ध्याश्रयमहाकाव्ये [ भीमराजः] दावयितुं नैच्छन्नाकण्डूयियच्च । कण्डूयन्तं न प्रायुत । लक्षणयाह । यद्येतानि प्राप्नोमीति वाञ्छातिरेकं कुर्वन्तमन्यं न प्रयुक्तवान् । यद्यस्माद्धेतोरेप भीमो दिवा नासुसोपुपिपतात्यर्थ स्वप्तुं नैच्छन्नापि निशायां सोपुपिषते स्म प्रजापालनायां सदोद्यतोभूदित्यर्थः ।।
अकण्डूयियत् । अभ्यसूथियिपति । इत्यत्र "कण्ड्वादेस्तृतीय ” [९] इति द्वित्वम् ॥
असुसोपुपिषत । इत्यत्र “पुनरेकेषाम्" [१०] इति द्वित्वे कृते पुनर्द्वित्वम् ॥ एकेपामिति किम् । सोषुपिपते ॥ श्रीरिहेयियिषति स न वाचा वागपीप्यिषिषति स तया न । तां जुहोति विदुषां स च जिरेत्युच्चकैश्च सचराचरकीर्तिः॥३२॥
३२. इह भीमे श्रीर्वाचा सह नेष्यियिषति स्म नेयितुमैच्छद्वागपि तया श्रिया सह नेष्यषिषति स्म । अन्योन्यविरुद्ध अपि श्रीवाची विरोधं विहायात्रावतस्थतरित्यर्थः । अत एव विदुषां तां लक्ष्मी जुहोति स्म च ददौ च । तथा चराचरे सकले जगति चराचरा परिभ्राम्यन्ती वा या कीर्तिर्दानपुण्योत्था विद्वत्कृता ख्यातिः सह तया यः स तथा सन्नुश्चकैरतिशयेन जिह्वेति स्म च । एतेनास्य महापुरुषत्वोक्तिः ॥ क्रीडयापि चलितेत्र महीपाटूपटार्वतपतापतधूल्या। द्राकलाचलघनाघनबुद्ध्याभूद्वदावदमुखो गुहबी ॥ ३३ ॥
३३. अत्र भीमे क्रीडयापि राजपाट्यापि चलिते प्रस्थिते मह्या १बी यिष. १बी ई युक्त । ल. २ ए नि पाप्नो. ३ बी तम'. ४ए बी सी सोपपि . ५बी यत । म. ६सी यिष्यति. ७ए "सोपि । ८ बीपि . ९ई यात्र त. १० बी या रा.