SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ है० ४.१.८.] अष्टमः सर्गः। ६०३ इयाज । अचकमत । इत्यत्र "द्विर्धातु.'' [१] इत्यादिना द्विरुक्तिः ॥ प्रागिति किम् । अपनिनाय । अत्र वृद्ध्यादेः स्वरविधेः पूर्वमेव द्वित्वं सिद्धम् ॥ जजागार। अ(आ)चकाणत् । इत्यत्र "आद्योश" [२] इत्यादिना द्विरुक्तिः॥ अतितिक्षत । लोलवीति । अत्र "सन्यडश्च" [३] इति द्वित्वम् ॥ अटिटिपति । आटाट्यत । इत्यत्र "स्वरादेर्द्वितीयः " [४] इति द्वित्वम् ॥ उब्जिजिपति । अहिटिपायाम् । आइिडिपत्। इन्दिदिपत् । इत्यत्र "नं बद०" [५] इत्यादिना सयोगस्यादयो वदना न द्विः स्यु ॥ अर्चिचिपत् । इत्यत्र "अयि रः" [६] इति रस्य न द्वित्वम् ॥ अयोति किम् । आरर्यत् ॥ अजिजीयिषति । अजीयियिषति । अजीयिपिषति । इत्यत्र "नाम्नः [७] इत्यादिना द्वितीयादारभ्यैकस्वरोवयवो द्विः स्यात् ॥ स्वरायपरनामजधात्वेकस्वरावयववविरभूवन्नित्युपमया "अन्यस्य" [८] इति सूत्रोदाहरणानि पुपुत्रीयिषतीत्यादीनि सूचितानि ॥ नाभ्यसूयियिषति स ने चाकण्डूयियत्परधनेष्विह कश्चित् । नासुसोषुपिषतैष दिवा यन्नापि सोषुपिषते स निशायाम् ॥३१॥ ३१. इह राज्ञि सति कश्चित्कोपि नरः परधनेषु विषये नाभ्यसूथियिषति स्म राजावग्रहपाताद्यर्थं चौर्यद्रोहोपार्जितत्वाद्यसदोषानु १ ए बी सी डी न वाक'. २ ए बी ई सोपपि'. १ ए आधोश. २ सी लवति. ३ सी डी ई ति । इत्यत्र. ४ बी सी डी ति । अटा. ५ सी डी नवदनेत्या. ई नवेल्या. ६ ए सी डीई यो वद. ७ई अचिचि. ८ ए अईति. ९ सी म् । अरार्यत. १०६ रभ्येक'. ११ ए. वो द्वित्या. १२ वी यवहि. १३ ए "नि सुपुत्री. १४ सी राशाव.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy