SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ ५८४ व्याश्रयमहाकाव्ये [ भीमराजः] संवत्या पितृणामिति स्मृतिः । तथा लोकः सद्यो हर्षमतायि विस्तारितवानत एव द्वारं सिंहद्वारमपूरि व्यापत् । तथा मध्य प्रासादमध्यभागं चापूरिष्टं तथा गीतं चाताविष्ट । क्ष्माप्यायिष्टाप्यायि राजा मुदाभाज्यापाथोधर्मङ्गलैश्च व्यजम्भि । कीर्तिर्यच्चायिष्यते चेष्यते श्रीधर्मश्वेता चायितानेन वंशः ॥३॥ ३. यद्यस्माद्धतोरनेन भीमेन श्री राज्यादिलक्ष्मीश्चेष्यते वर्धयिप्यते । तथा धर्मश्वेता वर्धयिष्यते तथा संतानवर्धनाद्वंशश्चौलुक्यान्वयश्चायिता । अनेनास्य भाव्यर्थधर्मकामसंपदतिशय उक्तः । अत एव कीर्तिश्चायिष्यते । तस्माद्धेतोः क्षमा पृथ्वीप्यायिष्ट स्फीतोच्छसितेत्यर्थः । महापुरुषोत्पत्तौ हि श्रीवृद्ध्यादिशुभसूचकाः मोच्छासादयः सदुत्पाताः स्युः । यद्वा। श्मा पृथ्वीस्थो जनोप्यायिष्ट मुदोच्छ्वसिता । तथा राजा दुर्लभो मुदा कळभाज्याश्रितः । अत एवाप्यायि स्फीतीभूतः । तथा मङ्गलैश्च माङ्गलिक्यहेतुभिर्नान्दीतूर्यगीतादिभिश्चाजलधेजलधिमभिव्याप्य व्यज़म्भ्युल्लसितम् ॥ चेषीष्टायं नो गिरा चायिषीष्ट श्रेयोभिर्नश्चेति वाग्भिर्मुनीनाम् । रोदस्यावाचायिषातां तदानीमाचेषातां मननादैश्च मन्द्रः ॥ ४ ॥ ४. अयं भीमो नोस्माकं गिरा चेषीष्ट वर्ध्यतां तथा नोस्माकं श्रेयोभिश्च पुण्यैरपि कर्तृभिश्चायिषीष्टेत्येवंविधाभिर्मुनीनां वाग्भिस्तदानी पुत्रोत्पत्तिकाले रोदस्यावाचायिषातां व्याप्ते तथा मन्त्रैर्गम्भीरैर्मअनादेमाघेषाताम् ॥ बी पं प्रसा. २६ ॥ मा. ३ ए श्रेक्ष्यो . ४ ते । त'. ५सी 'शयोक्तिः । अ'. सी डी ट स्पीतो. ७ई सिता । तथा रा • ८ सी नोरा. ९ई बरता.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy