SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ द्याश्रयमहाकाव्ये अष्टमः सर्गः। नागाद्भीमोथोदपायद्भुतश्रीलोप्युञ्चैरग्निवद्योत्यदीपि । अर्को वादीपिष्ट सोत्राजनिष्टायो भीमः किं सोजनीन्द्रानुजो वा॥१॥ १. अथानन्तरं नागानागराजाहुर्लभानुजाशीमो भीमाख्यः पुत्र उदपादि । यो भीम उचैरतिशयेन बालोपि तदिनजातोपीत्यर्थः । अद्भुतश्रीराश्चर्यकारितेजस्वितादिलक्ष्मीकः सन्नत्यदीप्यतिशयेन दिद्युते । अग्निवदर्को वादीपिष्टेति यथामिरों वा दियुते । अत एवोत्प्रेक्ष्यते । स तेजस्वितादिगुणः सर्वत्र प्रसिद्ध आधः पूर्वो भीमः पाण्डवोजनिष्ट किंवा स इन्द्रानुजो विष्णुरजनि ॥ सर्गेस्मिन्विशति वृत्तानि याव छालिनी । ततः परं स्वागता छन्दः ॥ तस्योत्पस्या निष्पिदणं व्यबुद्धात्मानं राजा नागराजोप्यबोधि । द्वारं लोकोपूर्यपूरिष्ट मध्यं हर्ष सद्योताय्यतायिष्ट गीतम् ॥ २ ॥ २. तस्य भीमस्योत्पस्या राजा दुर्लभ आत्मानं निष्पितॄणं पितृणात्पूर्वजमणाभिष्कान्तं म्यबुद्धामस्त । तथा नागराजोप्यात्मानं निष्पितृणमबोधि । जायमानो हि नरो मुनिदेवतापितॄणामुणवतः नाचत्र अमर्यस्वाध्यायाभ्यामृषीणामतृणो भवति यागेन देवानां १बी निपित. १५ भनाम. २ लतिर.५सीजी al सीरी पूर्वी ४ वी सीरी पीनाम:
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy