SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ ५४८ धाश्रयमहाकाव्ये [दुर्लभराजः] कृष्णं मिथ्याकारयमाणा । इस्यत्र "मिथ्या" [१५] इत्यादिनारमने ॥ पर्यमोहयत श्रियम् । आयामयमानोर्थिनः । भायासयत श्रियम् । अपाययतामृतम् । अधापयत मधूनि । वादयमानोर्थिनः । अवासयत गाम् । कर्म वमयमानाम् । प्रतापेनादयांचक्रे । लोक रोचयमानः । कं नानर्तयत । इत्यत्र "परिमुहा" [९४] इत्यादिनात्मने ॥ अदेनेच्छन्त्येके । खङ्गेनादयत् ॥ ईजे । चक्रे । अत्र "ईगितः" [९५] इत्यात्मने ॥ फलवतीत्येव । साधूनय. जत् । केचित्वीगितो धातोर्णिगर्थ एव प्रेषणाध्येषणविशेष प्रतिविधाननाम्नि वर्तमानादात्मनेपदमिच्छन्ति । ग्यवत्त । व्यधापयतेत्यर्थः ॥ सत्त्वं जानानः । अन्न "शोनुपसर्गात्" [९६] इत्यात्मने ॥ अनुपसर्गादिति किम् । सत्प्रजानतः॥ एकान्तमपावदिष्ट । इस्यत्र "वदोपात्" [९७] इत्यात्मने ॥ समयच्छत शुद्धताम् । श्रियमुयच्छमानाः । आयुरायच्छमानाः। भत्र "समुद् [९८] इत्यादिनात्मने ॥ अग्रन्थ इति किम् । कथामुयेमुः॥ स्वान् द्विषः परिमोहयमानः । स्वमात्मानं पर्यमोहयन् । इत्यत्र "पदान्तरगम्ये वा" [९९] इति वात्मने । भवन् । इत्यत्र “शेषात्परसै" [३००] इति परसैपदम् ॥ पास्थितेन्द्र पराकुर्वन्ननुकुर्वन्स पूर्वजान् । सानुजोतिक्षिपन्सेनां तडूल्याकं प्रतिक्षिपन् ॥ ६७ ॥ ६७. स दुर्लभः सानुजो नागराजसहितः प्रास्थित । कीडक्सन् । सेनामतिक्षिपन् । गमनायात्यन्तं प्रेरयन्नत एवातिबाहुल्याच वळूल्या सेनारेणुनार्क प्रतिक्षिपन्नाच्छादयन्नित्यर्थः । तथेन्द्र पराकुर्वन्महत्या न्यन्नत एव पूर्वजान्मूलराजादीननुकुर्वन् ॥ १५ लोकान्तरों'. २ सी डी विशेषणप्र. ३ ए नेपदम् । उप. ४ एतन्त्र.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy