SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ ५४२ व्याभयमहाकाव्ये [ वल्लभराजः] न स्वरं व्यकरोद्राजानानयायच्छमानया। शुचा नायच्छते स्मांही नाहते स्म शिरोपि च ॥५४॥ ५४. आयच्छमानया दीर्धीभवन्त्या अत एवानानया पीडयन्त्या शुचा शोकेन हेतुना राजा न स्वरं व्यकरोद्विनाशितवान् । महापुरुषत्वाच्छोकेन न घर्घरस्वरोभूदित्यर्थः । तथांही नायच्छते स्म न विसंम्धुल प्रसारितवान्नापि च शिर आहते म्म ॥ राजपुत्रस्य जानामा । इत्यत्र "ज्ञः" [८२] इत्यान्मने । “अज्ञाने जः । षष्ठी" [२२.८०] इति षष्ठी॥ उपतस्थे । अन्न "उपास्थः" [८३] इत्यात्मने ॥ मगच्छमाना । समृच्छन्ते । संपृच्छमाना । संशुश्रुवे । संघिदानाम् । सस्वरमाणाम् । भर्तीति सामान्यनिर्देशादादिरदादिश्च गृह्यते । समृच्छन्ते । समियाणा । संपश्यमाने । भन्न “समो गम्' [८४] इत्यादिनात्मने ॥ शोकपूर्णास्ते विचकिरे । स्वरानषिकुर्वाणाः । भन्न ":" [८५] इत्यादिमाग्मने ॥ भनाश इति किम् । स्वरं न्यकरोत् ॥ आयच्छमानया । आप्नानयो । स्वेङ्गे च कर्मणि । आयच्छते सांही। भाहते स्म शिरः । अत्र "भाको यम" [८६] इत्यादिनात्मने ॥ शुचा वितपमानामितुल्ययोत्तपमानया । उत्तेपेङ्गं नृपोन्ये वा के नाङ्गानि वितेपिरे ॥ ५५॥ ५५. उत्तपमानयातितीव्रत्वेन प्रज्वलन्त्यात एव वितपमानी जा । सी डी नाशत. २ ए स वि०. ३ सी, या । स्वाने.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy