SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ ५२८ ब्याश्रयमहाकाव्ये [चामुण्डराजः] छन्दसामृग्यजुस्सानाम् । आदिपुंसां ब्रह्मविष्णुहराणाम् । एषां कुमाराणाम् ।। अयोतिष्ट भद्युतत् । अरोचिष्ट भरुचत् । इत्यत्र “शुन्योचतन्याम्" [v] इति पाप्मने । कृते विवर्तिपमाणा न्यविश्त्सन्कलेरमी । काले वय॑त्यवर्तिप्यमाणे तन्नेदृशा ध्रुवम् ॥ २५ ॥ २५. यस्माद्धेतोरमी कुमाराः कृत उपचारात्कृतयुगकालोचिते दानशीलादिधर्मकृत्ये । विवर्तिपमाणा: प्रवर्तितुमिच्छन्तैः सन्त: कले: कलिकालोचितात्परद्रोहवञ्चनादिमहापापान्यविवृत्सन्निवर्तितुमैच्छन् । तत्तस्माद्धवोः । वर्त्यति भविष्यति । अवर्तिप्यमाणे भूते वर्तमाने च फाले । ध्रुवमवश्यम् । नेशा नैषां सदृशाः पुण्यात्मानः केपि सन्ति भविष्यन्यभूवन्निति च गम्यते ॥ प्रविवधिपमाणोपि नेपां वर्धिष्यते खलः। विकृत्सन्वय॑ति मुहनिश्चिक्य इति कोविदः ॥२६॥ २६. स्पष्टः । फि तु । कोविदेरगविद्यादिनिपुनिश्चिक्ये शारीरिकतारकुभलक्षणादिसन्यग्विारेणया निर्णीतम् ।। पास्पति भवर्तिप्यमाणे। न्यविवृत्सन् विवतिषमाणाः ॥ कृपुर । परस्पति पधिप्पा । विवात्सन् प्रविधिषमाणः । अत्र "वृत्य. स्पसनोः" [५] पारमने पाप एल. - १५ ला म. र नेपदम् ॥. ३ थी सी डी 'दिम, • ए मा ५१ 'न्तः . श्री विला . ए art. ८ सी An'.. ए तिने १० प सनयम. ११ ए मिः ! को१२ है "रमा १३ सी 'भाना 'मा: .१४९ "रिला.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy