SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ४३० व्याश्रयमहाकाव्ये [ मूलराजः] इत्यत्र “नदीदेश" [१४२] इत्यादिना द्वन्द्व एकार्थः ॥ स्वैरित्येव । शौर्यकेतवते ॥ पुरनामसंभेदेपीच्छत्यन्यः । शौर्यकेतवतस्य ॥ पूर्देशसंभेदेपीत्यपरे । वाराणसी. कुरुक्षेत्रम् ॥ देशग्रहणेन चेह जनपदानां ग्रहणं पृथग्नदीपूर्ग्रहणात् । तेनेह न स्यात् । गौरीकैलासी ॥ तक्षायस्कारम् । हत्यत्र “पान्यशूदस्य" [१४३] इति द्वन्द्व एकार्थः॥ . आनीयेपून् गवाश्वेनोष्ट्रखरेणार्पयन्भटाः । सध्रीची दधिपयसोः कीर्तिमाकातोस्तयोः ॥ १२४ ॥ १२४. तयोर्मूलराजलक्षयोर्गवाश्वेनोष्ट्रखरेण च कृत्वेपूनानीय भटा आर्पयन् । एतेन वाणक्षेपस्यातिवाहुल्यमुक्तम् । कीदृशोः सतोः । दधिपयसोर्दधिदुग्धयोः सध्रीची निर्मलां जयोत्था कीर्तिमाकाहतोः । पद्भिर्गोमहिषैर्वाह्य सदृग्टग्मधुसर्पिषोः। तुल्योर्मुपदशैर्नागाधैर्लक्षः कुन्तमुद्दधे ॥ १२५ ॥ १२५. षभिर्गोमहिषर्वाह्यं वोढुं शक्यं महाभारमित्यर्थः । लक्षः कुन्तमुद्दधे मूलराजे क्षेपार्थमुत्पाटितवान् । कीदृक् । मधुसर्पिषोः सदृग्हक्कोपारक्तत्वात्तुल्याक्षः । तथोपगताः समीपगता दर्श दशत्वं येषां तैर्नवभिरेकादशभिर्वा नागाश्चैईस्तिहयैस्तुल्यो समानबलः । १ बी वैर्वाह १ वी रे । बाणारसी'. २ए सी चेय ज. ३ ए सी डी पात्र ४ बी लल'. ५ सी अक्ष. ६ वी वाय ७ यी 'धेमूल. ८ ए सी शभि द. ९ए सी डी व . १० ए वी सी डी ल्योग म'.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy