SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ [है. ३.१.१४२.] पञ्चमः सर्गः। ४२९ थिौ शरा एव संततोच्छलितत्वादूर्मय: कल्लोलास्तेपां या मालाः श्रेणयस्ताभिः कृत्वा गङ्गाशोणं प्रचक्रतुः जाह्नवीनदमिव प्रचक्रतुः । नुरुपमायाम् । यथा द्वारकाकुण्डिनस्य नाथौ। द्वारकापुरीनाथो विष्णुः । कुण्डिनपुरनाथश्च विष्णुश्यालो रुक्मी । रुक्मिण्यपहारकाले महायुद्धविधानाच्छरोमिमालाभिर्गङ्गाशाणं प्रचक्रतुः ।। वाराणसीकुरुक्षेत्रं प्राप्याजि तावहृप्यताम् । शौर्यकेतवतस्येशौ शोर्यकेतवते इव ॥ १२२ ॥ १२२. स्पष्टः । किं तु । वाराणसी च पू: । कुरुक्षेत्रं च देशः । द्वयमपि लोके महातीर्थत्वेन प्रसिद्धम् । इवोत्र ज्ञेयः । स्वर्गहेतुत्वेने वाराणसीकुरुक्षेत्रतीर्थतुयामित्यर्थः । शौर्य पुरम् । केतवता च ग्रामः ।। दायेन गौरीकैलासौ तदा तावनुचक्रतुः । अस्त्रैरवाणि तक्षन्तौ तक्षायस्कारमक्षतौ ॥ १२३ ॥ १२३. तदा दायेन बलिष्ठत्वेन स्थैर्येण वा गौरीकैलासौ गिरिभेदाविव तौ मूलराजलक्षौ तक्षायस्कारं काष्ठतडोहकारमनुचक्रतुः । यतोस्रस्राणि तक्षन्तौ छिन्दन्तौ । तथाक्षतौ स्वयं प्रहाररहितौ । तक्षायस्कारमपि हि स्वयमक्ष सदासीघनादिभिरस्त्राणि चापखझादीनि तक्षति ॥ नदी । गङ्गाशोणम् ॥ देश । गूर्जग्त्राकच्छस्य ॥ पुर् । द्वारकाढुण्ढिनस्य । १ वी वाणारसी'. २ ए सी डी लासो त'. १वी माला . '२ वीण जा'. ३ वी नाच्छिरो'. ४ वी तु । वाणा. रमी. ५ वी न वाणारमी . ६ए सी ल्यानित्य. ७ ए सी डी शौर्यपु. ८ ए सी रत्राणि, ९ ए सी तक्षिन्ती. १० सी न्तौ "म्ब'. ११ वी सी डी पुर । दा. १२ वी द्वारिका. १३ ए सी डी कुण्डन'.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy