SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ ४२७ [है० ३.१.१३९.) पञ्चमः सर्गः। ग्रीवमधुन्वतोकम्पयतः सतो धनुः कर्तृ । उचैरुदात्तानादैः कृत्वोवाच नु कठकालापारिदैत्यानां निर्णातवधत्वेन बभाष इव । किं तदित्याह । कठीः कालापाश्च शाखाध्ययननिमित्तव्यपदेशभाजो द्विजाश्चरणाख्या द्वन्द्वे । तत्प्रत्यष्ठादुदगौच प्रतिष्ठामभ्युन्नतिं च प्राप्तमिति ॥ बदरामलकम् । इत्यत्र “फलस्य जाती" [३५] इति द्वन्द्व एकार्थः ।। धानाशकुलि । इत्यत्र "अप्राणि" [१३६] इत्यादिना द्वन्द्व एकार्थः । प्राणिपश्वादिवर्जनं किम् । द्विजक्षत्रियविदाः द्विजक्षत्रियविद्रम् । गोमहिपी गोमहिषम् । इत्यादीनि पूर्वोक्तान्येव ज्ञेयानि ॥ प्राण्या । शिरोग्रीवम् ॥ सूर्याङ्गम् । भेरीशङ्कम् । भैरिकशाह्निकम् । अत्र "प्राणि" [३०] इत्यादिना द्वन्द्व एकार्यः॥ प्रत्यष्टात्कठकॉलापम् । उदगात्कटकालापम् । अत्र "चरणस्य" [१३०] इत्यादिनी द्वन्द्व एकार्थः॥ वाजपेयचयनयोरिवेषुवज्रयोर्नु तौ। अर्काश्वमेधे नु रणे चक्रतुः शरमण्डपम् ॥ ११९ ॥ ११९. यथा वाजपेय-चयन-इषु-वन-अर्क-अश्वमेधाख्येपु यागभेदेषु च्छायाद्यर्थ शरमण्डपं कौचित्कुरुतस्तथा रणे तौ मूलराजलक्षौ निरन्तरमोक्षैः शरमण्डपं वाणमण्डपं चक्रतुः ।। अर्काश्वमेधे । इत्यत्र “भल्ली" [१३९] इत्यादिना द्वन्द्व एकार्यः ॥ अक्लीव इति प्रसज्यप्रतिपेधः किम् । वाजपेयं च चयनं च तयोर्वाजपेयचयनयोः । इमौ - १ ए सी चन. . १ श्री ठा. कला. २ थी निनिमि'. ३ ए सी गाश्च प्र०. ४ ए सी डी य: । ++ + प्रत्य. ५सी काप. ६ सी ठला. ७ ए सी दिनो ए० ८डी 'ना .
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy