________________
४२६
व्याश्रयमहाकाव्ये
[मूलराजः]
सेना । अश्वरथम् ॥ क्षुद्रजन्तु । दंशमशकम् । अत्र "सेनाङ्ग" [१३४] इत्यादिना द्वन्द्व एकार्थः ॥
बदरामलकं धानाशष्कुलीवाशितुं परान् । वर्षतीपून्द्विनक्षत्रविद्रास्तत्र तत्रसुः ॥ ११६ ॥ ११६. द्विजक्षत्राविद्रास्तत्रसुः । विवैश्यः । क सति । तत्र लक्षे । कीदृशि । इपून्वर्पति । किं कर्तुम् । परान्बदरामलकमिव । ईवोत्रापि योज्यः । वदरीफैलामलकीफलानीव । तथा धानाशष्कुलीव । धानों भृष्टा यवाः । शष्कुली प्रसिद्धा । खाद्यभेदः । द्वन्द्वे तदिवं चाशितुं भक्षयितुमनायासेन विनाशयितुमिति यावत् ।।
द्विजक्षत्रियविद्रं त्राताप्यध्वनयद्धनुः ।
जयाय भेरीशङ्ख च सद्यो भैरिकशालिकम् ॥ ११७ ॥ ११७. द्विजक्षत्रियविद्रं त्रातापि रैक्षितापि मूलराजोपि सद्यस्तरक्षणादेव जयाय धनुरध्वनयज्याकर्षणेनावादयत् । तथा मूलराजसकभैरिकशाडिकं भेरीवादनशिल्पाः शङ्कवादनशिल्पाश्च जयाय विजयसूचकं भेरीशङ्खमध्वनयत् ।।
ज्यानादैर्धनुरस्योचैः शिरोग्रीवमधुन्वतः । प्रत्यष्ठात्कटकालापमुदगाच्चेत्युवाचं नु ॥ ११८ ॥ ११८. अस्य मूलराजस्य धनुर्धरोत्तमत्वेन लक्षवद्धदृष्टित्वाच्छिरो१ ए सी वासितु. २ ए°च नुः ॥
१ वी इतोत्रा . १ ए सी फलम'. ३ बी ना भ्रष्टा. ४ ए व चाशतु शक्ष. सी व वाशक्ष. ५ ए सी रक्षता. ६ ए सी लसज. डी ल. सत्क.