SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ४०० व्याप्रयमहाकाव्ये [मूलराजः] यावन्तं कालं न कोपि हन्ति तावन्तं कालमित्यर्थः । परान्नन् । तधारीभानां शत्रुहस्तिनां दन्तानां लेखको दन्तैलेखको दन्तविलेखना. जीवः स इव यथा दन्तलेखको दन्तकर्म कुर्वन्दन्तान्भिनत्ति तथारिगजदन्तान्भिन्दंश्च ।। सर्वपश्चात् । सर्वचिरम् । इत्येतो "सर्व' [८०] इत्यादिना साधू ॥ चूतभझिकाम् । दन्तलेखकः । इत्यत्र "अकेन" [१] इत्यादिना तत्पुरुषः ॥ गजानामासिकां कुम्भेष्वस्त्राणां क्षेपकोतनोत् । क्रुद्धः मुराष्ट्रभूभर्ता पुरां भेत्तेव दुस्सहः ॥ ६७॥ ६७. सुराष्ट्रभूभर्ता ग्राहारिर्गजानां कर्तृगामासिकामवस्थानमतनोधके । तीव्रप्रहारैर्गजान् रणेपातयदित्यर्थः । कीहक्सन् । पुरा भेत्तेव तिसृणां दानवपुरीणां कर्मणां विदारको रुद्रः स इव क्रुद्धः सन् दुस्सहो दुर्धर्षात एव कुम्भेषु कुम्भस्थलेष्वखाणां कर्मणां क्षेपकः॥ गजानामासिकाम् । इत्यन्न "न कर्तरि" [८२] इति न तत्पुरुषः ॥ जत्राणां क्षेपकः । पुरां भेत्ता । इस्यन्त्र “कर्मजा तृचा घ" [८३] इति म तप्पुरुषः ॥ कयं भूभर्ता । भर्तृशब्दो यः पतिपर्यायस्तेन संबन्धषष्ट्या याजकादिपाठात्कर्मपाच्या पायं समासः ॥ गवां दोह इवागोपै राज्ञां भृत्यानुशासनम् । नश्यतां दुष्करमभूत्तस्योग्रायां युधः कृतौ ॥ ६८॥ ६८. उपायां तस्य प्राहारेः कर्तयुधः कर्मणः कृतौ करणे सत्यां नश्यतां राज्ञां कर्तृणां भृत्यानुशासनं प्रेष्याणां कर्मणां भो मा पलायिध्व१सी गवा दो. - - १डी न्तवि', २ री पु स्य'. ३ सी पुरा भै. ४सी दोxx पटिप. ५पीरी गयप्प.
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy