SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ [है० २.४.४६.] चतुर्थः सर्गः । ३४१ रुधिरंविलिप्ती रजोविलिप्ताभूयोर्दन्तकृताथ दन्तजाता । दन्तमिता गण्डशुप्क्यकाण्डे दन्तप्रतिपन्ना च दन्तिपतिः ॥ ६४ ॥ ६४. अथ तथा रजोविलिप्तानल्पेन रेणुना लिप्ता द्यौव्योमाल्पेन रुधिरेण विलिप्यते स्म रुधिरविलिप्तीव रुधिरविलिप्त्या रक्ताभूत् । तथा दन्तिपशिश्वाकाण्डे प्रस्तावे गण्डौ शुष्को यस्याः सा गण्डशुष्की निर्मदाभूत् । कीदृक् । दन्तौ जातौ निष्पन्नौ यस्याः सा । अनेन मत्कुणत्वनिरासः । तथा दन्तौ मितौ परिमाणोपेतौ न ह्रस्वी नातिदी! यस्याः सा । तथा दन्तप्रतिपन्ना दन्तशब्देनात्र दन्तगुणविशिष्टौ दन्तौ गृह्यते न सामान्येन । ततो दन्तौ दन्तगुणोपेतौ दन्तौ प्रतिपन्नौ परीक्षकैरङ्गीकृतौ यस्याः सा सर्वसल्लक्षणोपेतदन्तेत्यर्थः । अत एव दन्तौ कृतौ स्वर्णपट्टमठनतीक्ष्णीकरणादिना संस्कृतौ यस्याः सा । अनेन मूर्धाभिषिक्तत्वोक्तिः । पट्टहस्तिनां ह्यकाण्डे मदशोषो महारिष्टसूचकः॥ रुधिरविलिप्ती । इत्यत्र "कादल्पे" [१५] इति डीः ॥ अल्प इति किम् । रजोविलिप्ता ॥ गण्डशुष्की । इत्यत्र "स्वाङ्गादेः" [४६] इत्यादिना डी. ॥ कृतादिवर्जन किम् । दन्तता दन्तमिता । दन्तजाता । दन्तप्रतिपना ॥ मांसेप्ट्या शोणितेष्टयोचैधाल्या वहुयातयोपरिष्टात् । अजिनच्छन्नेव वाहिनी सा तिष्ठत्पतिरपि नष्टपत्त्यलक्षि ॥६५॥ ६५. सा ग्राहारिसत्का वाहिनी चमूस्तिष्ठत्पतिरपि विद्यमानग्राहारिलक्षणस्वामिकापि नष्टपत्नीव व्यपगतस्वामिकेवालक्षि लोकाता । १ ए सी रवलि'. १ बीती रु. २ ए सी डी मूर्धामि'. ३ ए सी कष्वाक्तिः । ४ ए सी रवलि. ५ सी कृताः । द. ६ सी मिताः। द. ७ ए सी डी ली व्यवप".
SR No.010714
Book TitleDwashraya Mahakavyam
Original Sutra AuthorN/A
AuthorAbhaytilak Gani
PublisherManfara S M Jain Sangh
Publication Year1983
Total Pages861
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy